
-रमेश शर्मा
सुल्तनतस्य आङ्ग्लकालस्य च इतिहासः वञ्चना, छलैः च परिपूर्णः अस्ति । नकलीमैत्री, मधुरवार्ता च फसन् क्रीडितेन रक्तपातेन इतिहासः परिपूर्णः अस्ति। एतेन शैल्यां १५६१ तमे वर्षे जनवरीमासे ३१ दिनाङ्के पठानआक्रमणकारिणां समूहेन मुगलसेनापतिं बैरम खान मारितम् । एतस्य हत्यायाः अनन्तरं बैरामखानस्य पत्नी सलीमा सुल्तान बेगमः पुत्रः रहीम च मुगलसम्राट् अकबरस्य हरम गृहं नीतः ।
एषा घटना गुजरातराज्यस्य पाटननगरे अभवत् । बेरमखानः स्वपरिवारेण सह हजार्थं मक्कानगरं गच्छति स्म । एषः काफिलः नमाजस्य कृते मार्गे एव स्थगितवान् । तदा एव पञ्चविंशतिपाठानां समूहः तत्र आगतः । सः समूहः अपि मिलित्वा नमजं अर्पितवान् । समूहस्य सरदारः मुबारकखानः आसीत् । सः प्रार्थनायाः अनन्तरं बैरमखानस्य आलिंगनं कृतवान् । सः आलिंगयन् आसीत् तदा तस्य अन्यः सहचरः बैरमखानस्य पृष्ठभागे छूरेण प्रहारं कृत्वा मारितवान् । अन्ये सर्वे अपि मिलित्वा भग्नाः अभवन् । कस्यापि पुनर्प्राप्तेः पूर्वं काफिले बैरमखानस्य निष्ठावान् कार्यं समाप्तम् आसीत् ।
बैरमखानः मुगलसम्राट् हुमायुनस्य तस्य श्वशुरस्य च बाल्यकाले मित्रम् आसीत् । बैरमखानः एव देहल्याः शासकं हेमचन्द्रविक्रमादित्यं वञ्चनेन पराजय्य मुगलान् पुनः दिल्लीशासकं कृतवान् । इदं भयंकरं युद्धं इतिहासस्य पृष्ठेषु १५५६ तमे वर्षे द्वितीयं पानीपतयुद्धम् इति प्रसिद्धम् अस्ति । एतेन प्रसन्ना हुमायूनस्य पत्नी स्वस्य वास्तविकभगिन्याः गुलरुखस्य पुत्रीं सलीमा सुल्तानं बैरमखान इत्यनेन सह विवाहं कृतवती । सलीमा बेगमः अपि मुगलकुटुम्बे स्वस्य सौन्दर्यस्य कारणेन प्रसिद्धा आसीत् । सम्बन्धे सलीमा सुल्तानः अकबरः च मातुलस्य भगिन्याः भ्राता आस्ताम् । यदा एषः विवाहः अभवत् तदा सलीमा बेगमः अष्टादशवर्षीयः, बैरमखानः ५६ वर्षीयः च आसीत् । उभयोः वयसि प्रायः अष्टत्रिंशत् वर्षाणां भेदः आसीत् ।
अकबरं सिंहासने उपविष्टं कृत्वा आक्रमणेभ्यः रक्षणं कृत्वा बैरमखानस्य श्रेयः गच्छति । हुमायूनस्य मृत्योः अनन्तरं बैरमखानः अकबरस्य रक्षकः आसीत् । सः सम्बन्धे अकबरस्य वास्तविकः मस्सा अपि आसीत् । परन्तु अकबरः अनेन विवाहेन प्रसन्नः नासीत् । मतभेदाः वर्धन्ते स्म, सम्राट् इत्यस्य आज्ञानुसारं बैरमखानः स्वपरिवारेण सह हजं गतः । मार्गे एव सः हतः। यद्यपि ऐने अकबरी इत्यादिषु एषा घटना चोरी इति गण्यते स्म । परन्तु केचन इतिहासकाराः तत् षड्यंत्रं न तु चोरी इति मन्यन्ते स्म ।
यतः अस्मिन् घटनायां कतिपये एव पुरुषाः मारिताः आसन् । स्त्रियः बालकाः च सुरक्षिताः भवेयुः। बैरमखानस्य मृत्योः अनन्तरं सलीमा बेगमः बैरमखानस्य पुत्रः रहीमः च न्यायालये आनीताः । एतदतिरिक्तं बैरमखानस्य काफिले केचन जनाः भविष्यन्ति ये आक्रमणकारिभ्यः निरन्तरं सन्देशं ददति स्म इति अपि अनुमानं भवति । यतो हि पठानानां शिबिरं पूर्वमेव स्थापितं यस्मिन् स्थाने अयं काफिलः नमाजस्य कृते स्थगितवान् आसीत् । यथा भवतु, एषा घटना अतीव रहस्यपूर्णा आसीत् ।
सम्राट् अकबरः सलीमा इत्यनेन सह विवाहं कृत्वा रहीमस्य पालनपोषणस्य पालनं कृतवान् । अयं रहीमः पश्चात् प्रसिद्धः कविः अब्दुल रहीम खानएखाना अभवत् । अत्र अन्यत् । अधिकांशेषु इतिहासग्रन्थेषु रहीमः सलीमासुल्तानबेगमस्य पुत्रः इति गण्यते । यदा रहीमः बैरमखानस्य पुत्रः आसीत् किन्तु तस्य माता सुल्ताना बेगमः आसीत् या जलालखानमेवती इत्यस्य पुत्री आसीत् । रहीमस्य जन्म १५५६ तमे वर्षे अभवत् । यदा बैरामखानस्य विवाहः १५५७ तमे वर्षे सलीमा बेगम इत्यनेन सह अभवत् ।
रहीमः पञ्चवर्षीयः आसीत् यदा बैरमखानः विश्वासघातेन मारितः आसीत् । यदा विवाहः चतुर्वर्षीयः आसीत् ।एवं प्रकारेण बैरमखानः दिल्लीशासकस्य हेमचन्द्रविक्रमादित्यस्य वधं कृतवान् । बैरमखानः १५६१ तमे वर्षे जनवरीमासे ३१ दिनाङ्के अस्यैव वञ्चनस्य मृत्युं प्राप्तवान् ।
(लेखकः वरिष्ठः पत्रकारः अस्ति)