
– डॉ. निवेदता शर्मा
जनकल्याणकारीराज्यव्यवस्थायां कस्यापि प्रकारस्य अन्यायस्य स्थानं नास्ति । अपितु यत्र यत्र किमपि दुष्कृतं जातम्, तत्र कथं तस्य आंशिकं वा अधिकतया वा क्षतिपूर्तिः भवति, तदर्थं राज्यं बहवः नियमाः कानूनीव्यवस्थाः च निर्माति, तदनन्तरं अपेक्षितं यत् यस्य दुष्कृतं तस्य न्यायः भविष्यति। परन्तु एतत् न्यायं कस्य प्राप्स्यति ? येषां स्कन्धेषु एतत् कार्यं कर्तुं दायित्वं तेषां सर्वेषां जनानां भविष्यति इति स्वाभाविकमेव । परन्तु पोक्सो-पीडितानां समये न्यायः न प्राप्यते इति वक्तुं दुःखदम्। तेषां कृते ताः सुविधाः न प्राप्यन्ते येषां आश्वासनं सर्वकारेण कृतम् अस्ति। अधिकांशेषु प्रकरणेषु पीडिताः मेजराः अभवन् किन्तु तेभ्यः कदापि तादृशी राशिः न प्राप्यते या पीडितक्षतिपूर्तियोजनायाः अन्तर्गतं विधिसेवाप्राधिकरणेन स्वीकृता भवितुम् अर्हति स्म।
एतस्य साहाय्यस्य अभावे कति बालिकाः अपराधिना सह सम्झौतां कर्तुं बाध्यन्ते स्म इति चिन्ताजनकम्? सामाजिकनिन्दायाः कारणेन कति जनाः सहसा प्रकरणं निवृत्ताः भविष्यन्ति, भविष्ये च कति जनाः आजीविकायाः तीव्रसंकटं गन्तुं बाध्यतां प्राप्य पृष्ठं कर्तुं बाध्यन्ते स्म? विश्वबैङ्के न्यायसुधारार्थं आँकडासाक्ष्यकार्यक्रमात् पूर्वं पोक्सो-अधिनियमस्य विषये केचन आश्चर्यजनकाः विषयाः अग्रे आगताः । पोक्सो-अधिनियमस्य १० वर्षाणां अनन्तरं देशे सर्वत्र ई-न्यायालयानां विश्लेषणे एकेन स्वतन्त्रेन चिन्तन-समूहेन ज्ञातं यत् पोक्सो-अधिनियमस्य अन्तर्गतं पञ्जीकृतेषु प्रकरणेषु ४३.४४% प्रकरणाः निर्दोषाः भवन्ति, केवलं १४.०३% प्रकरणाः दोषी भवन्ति।
२८ राज्यानां संघप्रदेशानां च ४८६ जिल्हेषु स्थितानां ई-न्यायालयानाम् २,३०,७३० प्रकरणानाम् अध्ययनं कृत्वा विश्लेषणेन निष्कर्षः कृतः यत् २२.९ प्रतिशतेषु प्रकरणेषु अभियुक्तः पीडितः च परस्परं ज्ञातौ स्तः। ३.७% प्रकरणेषु पीडितायाः अभियुक्तस्य च परिवारजनाः मिलितवन्तः । १८% प्रकरणेषु पीडितः अभियुक्तश्च पूर्वसम्बन्धे आसीत्, यदा तु ४४% प्रकरणेषु अभियुक्तः पीडितः च पूर्वं कदापि परस्परं न मिलितवन्तौ अर्थात् सर्वथा अपरिचितौ इति ज्ञातम् विश्लेषणेन ज्ञातं यत् पोक्सो-अधिनियमस्य अन्तर्गतं पञ्जीकृतानां प्रकरणानाम् ५६ प्रतिशतं भेदक-अपराधैः सह सम्बद्धाः सन्ति । ३१.१८ प्रतिशतं प्रकरणं यौनशोषणं ज्ञातम्, २५.५९ प्रतिशतं प्रकरणं व्यापकभेदकअपराधैः सह सम्बद्धम् ।
अन्येन संस्था इण्डिया फाउण्डेशनेन अस्मिन् एव विषये निर्मितस्य प्रतिवेदनस्य आँकडानुसारं विगतदशवर्षेषु बालबलात्कारस्य २९० प्रतिशतं वृद्धिः अभवत् । एतेषु ६४% पीडितानां न्यायः अद्यापि न प्राप्तः । यौनअपराधात् बालसंरक्षणकानूनस्य (POCSO Act) अन्तर्गतं २०१२ तः आरभ्य १० वर्षाणि यावत् अभिलेखितानां घटनानां समीक्षां कृत्वा एषा प्रतिवेदना निर्मितवती अस्ति प्रतिवेदने स्पष्टं यत् २०१२ तमे वर्षे बालबलात्कारस्य ८,५४१ प्रकरणाः पञ्जीकृताः, २०२१ तमे वर्षे तेषां संख्या ८३,३४८ यावत् वर्धिता । २०२२ तमस्य वर्षस्य प्रतिवेदनम् अधुना आगमिष्यति, तदा अधिकं ज्ञास्यति यत् पोक्सो-प्रकरणेषु कियत् वृद्धिः अभवत् अथवा पूर्वतः किञ्चित् न्यूनता अभवत्। सम्प्रति ‘बालानां रक्षणात्’ इति प्रतिवेदने कथ्यते यत् ९९% घटनासु पीडिताः निर्दोषाः बालिकाः सन्ति।
अध्ययनेन ज्ञायते यत् बालयौनशोषणस्य अधिकांशप्रकरणेषु पोक्सो इत्यस्य आह्वानं सर्वथा न भवति । ‘यौनअपराधात् बालकानां रक्षणनियमा, २०२०’ इति नियमः अस्ति यत् यौनशोषणप्रकरणे एफआईआर-पञ्जीकरणानन्तरं विशेषन्यायालयः प्रकरणे कदापि पीडिते वा स्वविवेकेन वा अपीलं करिष्यति, राहतार्थं अन्तरिमक्षतिपूर्तिं आदेशयिष्यति पीडितस्य पुनर्वासः वा। आदेशस्य पारितस्य ३० दिवसेषु राज्यसर्वकारेण पीडिते क्षतिपूर्तिः दातव्या भवति।
‘बालकल्याणसमित्याः’ (CWC) अधिकारः दत्तः यत् समितिः स्वविवेकेन पीडिते भोजनस्य, वस्त्रस्य, परिवहनस्य वा अन्येषां उदयमानानाम् आवश्यकतानां कृते विशेषसहायतां प्रदातुं आदेशं दातुं शक्नोति। एतादृशी आकस्मिकराशिः आदेशस्य प्राप्तेः एकसप्ताहस्य अन्तः पीडिते दातव्या। परन्तु व्यवहारे एतत् न भवति। यस्य न्यायस्य आवश्यकता वर्तते, यदि सः समये एव सर्वकारेण निर्धारितस्य पीडितक्षतिपूर्तिस्य साहाय्यं न प्राप्नोति तर्हि तस्य न्यायः भविष्यति इति कथं अपेक्षितम्? एतेन पीडितानां अभियोजकाः प्रायः वैरिणः भवितुं दबावं ददति, अधिकतया सफलाः इव दृश्यन्ते ।
देहलीबालअधिकारसंरक्षण आयोगेन (बाल-अधिकार-संरक्षण-आयोगस्य अधिनियमस्य धारा १७ इत्यस्य अन्तर्गतं गठितेन वैधानिक-संस्थायाः) दिल्ली-नगरे बाल-बलात्कार-पीडितानां मानचित्रणम्: दिल्ली-नगरे बाल-बलात्कार-पीडितानां अध्ययनम् इति शीर्षकेण निर्मितेन नमूना-अध्ययनेन एतत् ज्ञातम् ४२% पीडिताः बालकाः विद्यालयं त्यक्तवन्तः । ५०% बालकाः विविधप्रकारस्य शारीरिकरोगेण पीडिताः आसन् ये बलात्कारसम्बद्धाः आसन् । प्रायः ८१% मातापितरः बालबलात्कारस्य शिकाराः स्वसन्ततिनां स्वास्थ्यसेवायाः आवश्यकतां पूरयितुं असमर्थाः इति अवदन् । क्षतिपूर्तिविषये अध्ययनेन ज्ञातं यत् केवलं १५% पीडितानां किमपि क्षतिपूर्तिः प्राप्ता अर्थात् ८५% क्षतिपूर्तिः न प्राप्ता । अस्मिन् एकः बालकः एव सम्यक् क्षतिपूर्तिं प्राप्तवान् । यत्र ९९% बालकानां प्रचलितयोजनानुसारं क्षतिपूर्तिः न प्राप्ता तथा च ३८% पीडितानां कृते सर्वथा कानूनी सहायता न दत्ता।
अत्र अवगन्तव्यं यत् न्यायप्रदानस्य दायित्वं प्रशासनस्य स्कन्धेषु एव तिष्ठति। वयं पोक्सो अधिनियमे अपि दृष्टवन्तः यत् 2012 तमे वर्षे भारतसर्वकारेण नाबालिगबालानां रक्षणार्थं तत् कृतम्, ततः 2019 तमे वर्षे कानूनस्य संशोधनं कृत्वा केन्द्रसर्वकारेण अपराधिनां मृत्युदण्डस्य प्रावधानं कृतम्, परन्तु अपराधस्य अपराधस्य पूर्णदण्डः भवेत् इति प्रशासनस्य कार्यम् । एतादृशे सति प्रशासनात् पोक्सो सम्बद्धेषु सर्वेषु विषयेषु गम्भीरता दर्शयितुं अपेक्षितं यतोहि देशस्य केवलं बालकानां कृते एव सुखदं भविष्यं वर्तते। येषां कृते पोक्सो-मध्ये निर्धारितस्य पीडित-क्षतिपूर्तिस्य अत्यन्तं आवश्यकता वर्तते, तेषां तत्क्षणमेव प्राप्तव्यम्, यस्मिन् जिला-कानूनी-सेवा-प्राधिकरणानाम् उत्तरदायित्वं अधिकतमं भवति।
(लेखिका मध्यप्रदेशबालसंरक्षणआयोगस्य आदरणीयः सदस्यः अस्ति।)