
-सर्जिकल स्ट्राइक, अनुच्छेद ३७० तथा त्रिगुणतलाक इत्येतयोः अपि उल्लेखः अभवत्
नवदेहली। अद्यतः संसदस्य बजटसत्रं प्रारब्धम् अस्ति। राष्ट्रपति द्रौपदी मुर्मू प्रथमवारं संसदस्य संयुक्तसत्रं सम्बोधितवान्। १ घण्टा २ निमेषपर्यन्तं यावत् चलितस्य भाषणस्य मध्ये सः अवदत् यत् भारतस्य दृढ इच्छाशक्तियुक्तः सर्वकारः अस्ति, यः भयं विना कार्यं कुर्वन् अस्ति। अस्य कृते राष्ट्रपतिः सर्जिकल स्ट्राइक, आतङ्कवादस्य कठोरता, अनुच्छेदः ३७०, त्रिगुणतलाकः च उद्धृतवान् । मुर्मूः जनान् धन्यवादं दत्तवान् यत् ते सर्वकाराय क्रमशः द्वौ अवसरौ दत्तवन्तः। सः अवदत्- अस्माभिः स्वावलम्बी भारतं कर्तव्यं, यत्र दारिद्र्यं नास्ति, मध्यमवर्गः समृद्धः च अस्ति। सः निर्धनानाम् कृते निःशुल्कं अन्नधान्यस्य योजनां निरन्तरं कर्तुं कथितवान्। मुर्मू यदा पथविक्रेतृणां विषये कथयति स्म तदा सः ११ कोटि लघुकृषकाणां साहाय्यार्थं २.२५ लक्षकोटिरूप्यकाणां सम्माननिधिस्य अपि उल्लेखं कृतवान् ।
Rashtrapati Ji’s address to both Houses of Parliament. Do watch. @rashtrapatibhvn https://t.co/xTqoD8XABU
— Narendra Modi (@narendramodi) January 31, 2023
राष्ट्रपतिस्य सम्बोधनस्य मुख्यविषयाणि
संसदस्य अस्य संयुक्तसत्रस्य सम्बोधनं कृत्वा अहं प्रसन्नः अस्मि। केवलं कतिपयेभ्यः मासेभ्यः पूर्वं स्वातन्त्र्यस्य ७५ वर्षाणि पूर्णानि कृत्वा देशः अमृतकल-प्रवेशं कृतवान् । अमृतकालस्य २५ वर्षाणां कालः स्वातन्त्र्यस्य सुवर्णशतकं विकसितभारतनिर्माणस्य च समयः अस्ति । अस्माकं पुरतः युगस्य निर्माणस्य अवसरः अस्ति। एतदर्थं भवद्भिः शतप्रतिशतम् क्षमतया कार्यं कर्तव्यम् । अस्माभिः २०४७ तमवर्षपर्यन्तं एतादृशं राष्ट्रं निर्मातव्यम्, यस्मिन् अतीतस्य महिमा आधुनिकतायाः प्रत्येकं सुवर्णमध्यायः च अस्ति । अस्माभिः आत्मनिर्भरं भारतं कर्तव्यम्। यत्र दारिद्र्यं नास्ति यौवनं कालात् द्वौ पदौ पुरतः भवेत्। एतादृशं भारतं भवतु, यस्य नानात्वं उज्ज्वलतरं, एकता च अचञ्चलतरम्।
२०४७ तमे वर्षे यदा एतत् सत्यं जीवितं भविष्यति तदा इतिहासः अपि स्वस्य आधारं अवलोकयिष्यति । अद्य अमृतकालस्य एषः समयः महत्त्वपूर्णः अभवत् । प्रथमवारं देशस्य जनाः मम सर्वकारे सेवायाः अवसरं दत्तवन्तः, अतः वयं सर्वेषां कृते विकासस्य मन्त्रेण आरब्धाः। कालान्तरे सर्वेषां प्रयत्नाः अपि तस्मिन् योजिताः । एषः मन्त्रः राष्ट्रनिर्माणस्य प्रेरणादायी अभवत् । मम सर्वकारः कतिपयेषु मासेषु ९ वर्षाणि पूर्णं करिष्यति। एतेषु ९ वर्षेषु भारतस्य जनाः सकारात्मकपरिवर्तनं दृष्टवन्तः । अद्य प्रत्येकस्य भारतीयस्य विश्वासः चरमस्थाने अस्ति। भारतं प्रति विश्वस्य दृष्टिः परिवर्तिता अस्ति। पूर्वं वयं जगतः आश्रिताः आसन्, अद्य वयं जगतः समस्यानां समाधानं कुर्मः।
संसद के दोनों सदनों में राष्ट्रपति के संबोधन में विभिन्न क्षेत्रों में हो रहे परिवर्तनों की गहन तस्वीर पेश करते हुए विषयों की एक विस्तृत श्रृंखला शामिल थी। उन्होंने इस बात पर प्रकाश डाला कि कैसे आम नागरिकों को सशक्त बनाया गया है और 'ईज ऑफ लिविंग' को आगे बढ़ाया गया है। https://t.co/1pffmeJGde
— Hindusthan Samachar News Agency (@hsnews1948) January 31, 2023
वयं यत् आधुनिकं आधारभूतसंरचनं कामयामः तत् देशे निर्माणं प्रारब्धम् अस्ति। अद्य भारते अङ्कीयजालम् अस्ति, यस्मात् विकसितदेशाः अपि प्रेरणाम् गृह्णन्ति । देशः भ्रष्टाचारात् मुक्तिं प्राप्नोति। अद्यत्वे देशः द्रुतविकासाय, दूरगामीदृष्ट्या गृहीतनिर्णयानां च कृते स्वीकृतः अस्ति । विश्वस्य दशम-अर्थव्यवस्थातः वयं ५ क्रमाङ्कं प्राप्तवन्तः। एषः एव आधारः यः आगामिषु २५ वर्षेषु विकसितस्य भारतस्य आत्मविश्वासं वर्धयिष्यति।
भगवान् बसवेश्वरः उक्तवान् आसीत् यत् कार्यं पूजा एव शिवः कार्ये अस्ति। तेन दर्शितमार्गे सर्वकारः राष्ट्रनिर्माणे सक्रियरूपेण प्रवृत्तः अस्ति । भारतस्य स्थिरः, निर्भयः, निर्णायकः च सर्वकारः अस्ति यः बृहत्स्वप्नानां कृते कार्यं करोति । अद्य भारते एकः सर्वकारः अस्ति यः प्रामाणिकानाम् आदरं करोति। अद्य भारते दारिद्र्यस्य स्थायिनिराकरणाय, सशक्तिकरणाय च कार्यं कुर्वन् सर्वकारः अस्ति ।
PBNS Teleprint – your NEWS capsule#PBNSTeleprint 31 January – 10 AM Bulletin pic.twitter.com/5YdQzbswa1
— Prasar Bharati News Services & Digital Platform (@PBNS_India) January 31, 2023
अद्यत्वे भारते एकः सर्वकारः अस्ति यः नवीनतायाः प्रौद्योगिक्याः च माध्यमेन जनकल्याणं प्रथमस्थाने स्थापयति। स्त्रियाः प्रत्येकं बाधकं दूरीकर्तुं सर्वकारः अस्ति। प्रगतेः सह प्रज्ञायाः रक्षणं कुर्वन् सर्वकारः अस्ति । एतत् एकं सर्वकारं यत् स्वस्य मूलभूतभूमिकायाः विषये आत्मविश्वासेन अग्रे गच्छति। अहं देशवासिनां प्रति कृतज्ञतां प्रकटयामि यत् ते द्वौ कार्यकालौ यावत् स्थिरं सर्वकारं निर्वाचितवन्तः। सर्वकारेण देशस्य हितं सर्वोपरि आसीत् । शल्यक्रियाप्रहारात् आरभ्य आतङ्कवादस्य दमनपर्यन्तं, एलओसीतः एलएसीपर्यन्तं प्रत्येकं दुष्टप्रयासः समाप्तः । अनुच्छेद ३७० तः त्रिगुणतलाकपर्यन्तं सर्वकारस्य परिचयः निर्णायकनिर्णयकर्तारः अभवत् ।
विश्वे यत्र यत्र राजनैतिक-अस्थिरता वर्तते तत्र तत्र ते देशाः संकटेन परितः सन्ति । अस्माकं सर्वकारेण कृतानां निर्णयानां कारणात् अद्यत्वे भारतस्य स्थितिः अन्येभ्यः विश्वेभ्यः उत्तमः अस्ति । सामाजिकन्यायस्य लोकतन्त्रस्य च बृहत्तमः शत्रुः भ्रष्टाचारः इति मम स्पष्टं मतम्। इमान्दारानाम् आदरः भविष्यति इति वयं सुनिश्चितवन्तः। भ्रष्टानां स्थानं न भविष्यति। अद्यत्वे सर्वकारीयकार्येषु निविदानां क्रयणानां च ई-विपण्यस्थानस्य व्यवस्था अस्ति । अस्मिन् ३ लक्षकोटिरूप्यकाणां अधिकमूल्यानां व्यवहारः अभवत् । राष्ट्रनिर्माणे ये प्रामाणिकयोगदानं कुर्वन्ति तेषां सम्मानः दीयते। आयकरदाखिले जटिलतां निवारयित्वा देशवासिनां जीवनं सुलभं कृतम् । नगदं न्यूनं व्यवस्थायां पारदर्शिताम् आनयत् । अद्य ITR दाखिलस्य कतिपयेषु दिनेषु रिटर्न् प्राप्यते।
PBNS Teleprint – your NEWS capsule#PBNSTeleprint 31 January – 03 PM Bulletin pic.twitter.com/XvP9Ar6LWj
— Prasar Bharati News Services & Digital Platform (@PBNS_India) January 31, 2023
जनधन, आधार, एक राष्ट्र-एक राशन आदि स्थायी सुधार किया गया है। विगतवर्षेषु डिजिटल इण्डियारूपेण पारदर्शी व्यवस्था सज्जीकृता आसीत् । ३०० तः अधिकानां योजनानां धनं प्रत्यक्षतया लाभार्थिनां लेखान् प्राप्नोति । २७ लक्षकोटिभ्यः अधिका राशिः प्रदत्ता अस्ति । विश्वबैङ्कः कथयति यत् एतासां योजनानां कारणात् भारतं कोरोना-काले जनान् दरिद्रतायाः उद्धारं कर्तुं समर्थः अभवत् । यदा भ्रष्टाचारः स्थगितः भवति, करस्य प्रत्येकं पैसां सदुपयोगं भवति तदा भारतसर्वकारः अपि गर्वम् अनुभवति। मतदाताः इच्छन्ति यत् योजनाः तादृशाः स्युः येन समस्यायाः स्थायिसमाधानं प्राप्यते।
गरिबी हाटाओ केवलं नारा एव नास्ति, सर्वकारः निर्धनानाम् चिन्तानां सम्बोधनं कुर्वन् अस्ति। तां बलवतीं कृत्वा। रोगः दारिद्र्यस्य प्रमुखं कारणम् अस्ति । रोगः निर्धनपरिवारस्य मनोबलं क्षीणं करोति। पुस्तिकाः ऋणे मग्नाः भवन्ति। अस्य कृते आयुष्मानयोजना आरब्धा। अस्य अन्तर्गतं ५० कोटिभ्यः अधिकाः देशवासिनः निःशुल्कचिकित्सां प्राप्नुवन्ति । अद्य देशस्य ९००० जनऔषधिकेन्द्रेषु औषधानि प्रदत्तानि सन्ति। अस्मात् २० सहस्राणि कोटिरूप्यकाणि रक्षन्ति। एतयोः योजनाभ्यां निर्धनानाम् एकलक्षकोटिरूप्यकाणां साहाय्यं प्राप्तम् अस्ति।
परचिन्तनं न सम्यक् इति शास्त्रेषु लिखितम् । प्रत्येकं खण्डस्य कृते सर्वकारेण कार्यं कृतम् अस्ति। केषुचित् वर्षेषु मूलभूतसुविधाः शतप्रतिशतम् जनसंख्यां प्राप्तवन्तः अथवा लक्ष्यस्य समीपे सन्ति । कृषियोजनानां लाभः सम्यक् लाभार्थिभ्यः दातव्यः, कोऽपि वंचितः न भवेत्। कोरोनाकाले सम्पूर्णे विश्वे निर्धनानाम् जीवनं कठिनं जातम् आसीत् । भारतं तेषु देशेषु अन्यतमम् अस्ति येषु निर्धनानाम् उद्धाराय सर्वोच्चप्राथमिकता दत्ता। प्रयासः कृतः यत् कोऽपि दरिद्रः क्षुधार्तः न निद्राति।
PBNS Teleprint – your NEWS capsule#PBNSTeleprint 31 January – 08 PM Bulletin pic.twitter.com/g5bccos9hM
— Prasar Bharati News Services & Digital Platform (@PBNS_India) January 31, 2023
वयं पीएम गरीब कल्याण अन्न योजनां अग्रे चालयिष्यामः। एतत् संवेदनशीलस्य, दरिद्र-सौहृदस्य च सर्वकारस्य परिचयः अस्ति । अस्याः योजनायाः अन्तर्गतं निर्धनानाम् अन्नधान्यानां कृते सार्धत्रिलक्षकोटिरूप्यकाणि व्ययितानि सन्ति । अद्य सम्पूर्णे विश्वे एषा योजना प्रशंसिता अस्ति। शताब्दशः वञ्चितस्य प्रत्येकस्य समाजस्य इच्छां सर्वकारेण पूरयति स्म । निर्धनानाम्, दलितानां, पश्चात्तापानां, आदिवासीनां इच्छां पूर्णं कृत्वा तेषां स्वप्नस्य अवसरः दत्तः। न कश्चित् कार्यः परिश्रमः च लघुः भवति। विकासे सर्वेषां भूमिका भवति।
वीथिविक्रेतृषु, शकटेषु, पादमार्गेषु च बहुसंख्याकाः जनाः व्यापारं कुर्वन्ति । विकासे एतेषां सहचरानाम् भूमिका अपि प्रशंसिता आसीत् । प्रथमवारं ते औपचारिकबैङ्किङ्गेन सह सम्बद्धाः सस्ते ऋणस्य व्यवस्थां च कृतवन्तः । अङ्कीयव्यवहाराय प्रोत्साहनं प्रदत्तं भवति। ४० लक्षमित्रेभ्यः ऋणं दत्तम् । ११ कोटि लघुकृषकाः अपि प्राथमिकता अस्ति। तेषां सशक्तं कर्तुं किसानसम्माननिधिना अन्तर्गतं २.२५ लक्षकोटिरूप्यकाधिकं साहाय्यं दत्तम् । तेषु ३ कोटिः लाभार्थिनः महिलाः सन्ति । एतावता एताः महिलाकृषकाः ५४,००० कोटिरूप्यकाणि अस्मात् प्राप्तवन्तः। लघुकृषकाणां कृते सस्यबीमा, किसान क्रेडिट् कार्ड् सीमा वर्धिता। पशुपालकाः अपि योजिताः आसन् ।
अनुसूचितजातीनां सामाजिक-आर्थिक-सशक्तिकरणाय कार्यक्रमाः प्रचलन्ति। आदिवासीजनानाम् कृते आदिवासीदिवसः आचर्यते। अद्य ३६ सहस्राधिकाः आदिवासीग्रामाः विकसिताः सन्ति । ४०० तः अधिकाः एकलव्या आदर्शविद्यालयाः अपि उद्घाटिताः सन्ति । ३ सहस्राधिकानि वनधनविकासकेन्द्राणि आजीविकायाः साधनानि अभवन् । ओबीसी-जनानाम् उत्तमतायै पिछड़ावर्गायोगाय अस्माकं प्रतिबद्धतां प्रकटितवती। बञ्जरा, परिव्राजकसमुदायस्य कृते अपि बोर्डस्य निर्माणम् अभवत् ।
The Union government, the central bank & our pandemic response collectively contributed to keep India's inflation rate within normal ranges given the extraordinary increase in commodity prices in 2022: Chief Economic Advisor V. Anantha Nageswaran@FinMinIndia pic.twitter.com/UT6IIP6fAi
— Prasar Bharati News Services & Digital Platform (@PBNS_India) January 31, 2023
वयं पश्चात्तापानां मण्डलानां विकासाय कार्यं कृतवन्तः। ५०० खण्डान् आकांक्षिखण्डेषु विकसितुं कार्यं कृतम् । स्थायिशान्तिं प्राप्तुं सर्वकारः पदानि स्वीकृतवान् । पूर्वोत्तरे विकासस्य नूतना गतिः दृश्यते। सीमावर्तीग्रामेभ्यः सुविधाः प्रदातुं वाइब्रेण्ट् ग्रामस्य कार्यं आरब्धवान्। सुरक्षायै आधारभूतसंरचना सज्जीकृता आसीत् । विगतदशकेषु प्रमुखं त्रासं जातः वामपक्षः अपि कतिपयेषु मण्डलेषु एव सीमितः अस्ति । महिलासशक्तिकरणं सर्वकारस्य उपलब्धिषु अन्यतमम् आसीत् । नारीशक्तिनाम काव्यम् । शतवर्षपूर्वं ओडिया कविः उत्कल भारती इत्यनेन लिखितः । ‘भारतस्य स्त्रियः पृथिव्यां कस्यचित् अपेक्षया न विनयशीलाः, न च हीनाः।’ तस्य यशः युगपर्यन्तं न तिरोहितः भविष्यति।’ अद्यत्वे अस्माकं भगिन्यः कन्याः च अस्य स्वप्नस्य अनुसारं जगति ध्वजं उत्थापयन्ति इति गौरवस्य विषयः।
प्रत्येकस्य योजनायाः केन्द्रे महिलानां रोजगारस्य, सशक्तिकरणस्य, उत्थानस्य च भावः अभवत् । यत्र पुरातनप्रत्ययानां भङ्गः कर्तव्यः आसीत् तत्र सः पश्चात्तापं न कृतवान् । बेटी बचाओ इत्यस्य अधीनं कन्याः वर्धन्ते । प्रथमवारं स्त्रीणां संख्या पुरुषाणाम् अपेक्षया अधिका अस्ति। तस्य स्वास्थ्ये अपि उन्नतिः अभवत् । मातुः बालकानां च प्राणरक्षणे अपि वयं सफलाः अभवम । आयुष्मानस्य ५० प्रतिशतं लाभार्थिनः महिलाः सन्ति ।
"India did not over overstimulate during the pandemic" says CEA V. Anantha Nageswaran while talking about how India has done better in terms of Inflation management. pic.twitter.com/GIUID0ZH6Y
— Prasar Bharati News Services & Digital Platform (@PBNS_India) January 31, 2023
सरकारीविद्यालये पृथक् शौचालयः, सेनेटरीपैड् योजनायाः कारणात् बालिकानां शिक्षणं त्यक्तुं दरं न्यूनीकृतम्। स्वच्छ भारतं गौरवं वर्धयति स्म, सम्मानं च अर्जयति स्म। शिक्षानीतौ अपि अनेकानि पदानि गृहीताः । कस्मिन् अपि कार्ये स्त्रियाः प्रतिबन्धः न भवेत् इति निर्णयः कृतः । सेनायां खननात् मोर्चापर्यन्तं तेषां नियुक्तौ बलं दत्तम् । सैन्य-सैन्य-प्रशिक्षणविद्यालयेषु कन्याः पठन्ति ।
सर्वकारेण प्रसूति अवकाशः १२ सप्ताहात् २६ सप्ताहपर्यन्तं वर्धितः । मुद्रायोजनायाः ७० प्रतिशतं लाभार्थिनः महिलाः सन्ति । अनेन तेषां आर्थिकशक्तिः वर्धिता । पीएम आवासयोजनायां महिलानां नाम पञ्जीकरणं कृत्वा तेषां विश्वासः वर्धितः। ९ कोटि महिलाः ८० लक्षाधिकैः स्वसहायतासमूहैः सह सम्बद्धाः सन्ति । तेभ्यः कोटिलक्षमूल्यं साहाय्यं दत्तम् अस्ति। धरोहरस्य समेकनस्य, विकासस्य प्राधान्यस्य च मार्गः सर्वकारेण चितः अस्ति । अद्य देशे एकतः अयोध्या धामस्य निर्माणं क्रियते, अपरतः आधुनिकं संसदभवनं अपि निर्मितं भवति । केदारनाथं, काशीविश्वनाथं, महाकाललोकं च निर्मितवन्तः, प्रत्येकस्मिन् मण्डले चिकित्सामहाविद्यालयाः निर्मीयन्ते।
तीर्थयात्राणां विकासं कुर्वन् भारतं विश्वस्य बृहत्तमा अन्तरिक्षशक्तिः अपि भवति । भारतेन प्रथमः निजी उपग्रहः अपि प्रक्षेपितः अस्ति । एकतः आदिशङ्कराचार्य, बसवेश्वर इत्यादिभिः साधुभिः दर्शितेन मार्गेण वयं गच्छामः, अपरतः भारतं उच्चप्रौद्योगिकीज्ञानस्य केन्द्रं भवति। भारतं प्राकृतिककृषिबाजराणाम् पारम्परिकसस्यानि वर्धयति। नैनो यूरिया इत्यादि प्रौद्योगिकी अपि विकसितवती । वयं कृषिकार्यस्य आधारभूतसंरचनाम् वर्धयामः, ड्रोन-प्रौद्योगिक्याः, सौर-शक्त्या च कृषकाय बलं ददामः | ग्रामगृहाणां मानचित्रणं ड्रोनेन क्रियते। शतशः आधुनिकवन्देभारतरेलयानानि प्रक्षेप्यन्ते। नदीजलमार्गाः, बन्दरगाहाः च आधुनिकीकरणं क्रियन्ते ।
We wanted to send out a message that it is no longer about economic recovery from a crisis, it is about economic growth in the medium term: Chief Economic Advisor V. Anantha Nageswaran@FinMinIndia pic.twitter.com/IyEnfNgLp5
— Prasar Bharati News Services & Digital Platform (@PBNS_India) January 31, 2023
दासतायाः प्रत्येकं चिह्नं, प्रत्येकं मानसिकतां च मुक्तुं प्रयत्नाः निरन्तरं प्रचलन्ति। यत् कदाचित् राजपथः आसीत् तत् अधुना कर्तव्यमार्गः अस्ति। नेताजी सुभाषचन्द्रबोसस्य प्रतिमा प्रत्येकं भारतीयं गौरवं जनयति। अण्डमाननिकोबरयोः अपि वयं नेताजीं प्रति आदरं कृतवन्तः। सः द्वीपः नेताजीय समर्पितः अस्ति। परमवीरचक्रविजेतानां नामधेयेन २१ द्वीपानां नामकरणमपि कृतम् अस्ति । अद्यत्वे राष्ट्रिययुद्धस्मारकं राष्ट्रशौर्यस्य प्रतीकम् अस्ति । नौसेना शिवाजी महाराजस्य प्रतीकं प्राप्तवती अस्ति। भगवान् बिरसा मुण्डा इत्यादीनां स्वातन्त्र्यसेनानीनां संग्रहालयाः निर्मिताः सन्ति। प्रत्येकस्य प्रधानमन्त्रिणः योगदानं दर्शयितुं प्रधानमन्त्रि-सङ्ग्रहालयस्य निर्माणं कृतम् अस्ति ।
मेड इन इण्डिया तथा स्वावलम्बी भारत का लाभ प्राप्त करना। निर्माणक्षमता वर्धमाना अस्ति। भारते एव अर्धचालकचिप्सतः आरभ्य विमानपर्यन्तं सर्वं निर्मातुं प्रयत्नाः क्रियन्ते । निर्यातस्य दरः वर्धमानः अस्ति। पूर्वं वयं बहुसंख्येन मोबाईल-आयातं कुर्मः, अद्य भारतं महत् निर्यातकं जातम्। देशे क्रीडासामग्रीणां आयातः ७० प्रतिशतं न्यूनीकृतः, निर्यातः ६० प्रतिशतं वर्धितः। आईएनएस विक्रान्तरूपेण प्रथमं विमानवाहकं पोतमपि अद्य अस्माकं सेनायाः सदस्यतां प्राप्तवती अस्ति। खादीग्रामोद्योगस्य कारोबारः एकलक्षकोटिः अतिक्रान्तः अस्ति। विक्रयः चतुर्गुणं वर्धितः अस्ति। २०१५ तः भारतं वैश्विकनवाचारसूचकाङ्के ८१ तमे स्थाने आसीत्, अधुना ४० तमे स्थाने अस्ति । भारते कतिपयानि शतानि पञ्जीकृतानि स्टार्टअप-संस्थानि आसन्, अधुना संख्या ९० सहस्राणि सन्ति ।
Watch Live: Economic Survey 2023 l Exclusive Interview with Chief Economic Advisor V. Anantha Nageswaran@FinMinIndia https://t.co/ARbTkGt5HD
— Prasar Bharati News Services & Digital Platform (@PBNS_India) January 31, 2023
वयं युवानां कृते अग्निवीरयोजनां आनयामः। युवानः क्रीडायाः माध्यमेन अपि स्वं सिद्धं कृतवन्तः। प्रतिभां अन्वेष्टुं खेलो इण्डिया गेम्स्, केन्द्राणि योजना आरब्धा अस्ति। देशस्य विकासाय सर्वकारः यया वेगेन कार्यं करोति सः अपूर्वः अस्ति । प्रतिदिनं निर्धनानाम् कृते ११ सहस्राणि गृहाणि निर्मीयन्ते । प्रतिदिनं २.५ लक्षं जनाः ब्रॉडबैण्डेन सह सम्बद्धाः सन्ति । ५५ सहस्राधिकं गैससंयोजनं दत्तवान्। ७०० कोटि ऋणं दत्तम् । प्रतिमासं चिकित्सामहाविद्यालयः स्थापितः अस्ति। प्रतिदिनं २ महाविद्यालयाः स्थापिताः सन्ति। प्रतिसप्ताहं विश्वविद्यालयस्य निर्माणं भवति ।
२ वर्षेषु भारतेन २२० कोटिभ्यः अधिकानि टीकामात्राणि दत्तानि सन्ति । २००४ तमे वर्षे २०१४ तमे वर्षे च १४५ चिकित्सामहाविद्यालयाः उद्घाटिताः । २०१४ तः २०२२ पर्यन्तं २६० तः अधिकाः चिकित्सामहाविद्यालयाः उद्घाटिताः सन्ति । चिकित्साशास्त्रस्य छात्राणां संख्या द्विगुणा अभवत्। २०१४ तमे वर्षात् पूर्वं ७२५ विश्वविद्यालयाः आसन् । ८ वर्षेषु ३०० तः अधिकाः विश्वविद्यालयाः निर्मिताः । ५ सहस्राधिकाः महाविद्यालयाः उद्घाटिताः सन्ति । २०१४ तमे वर्षे ग्रामसदकयोजनायाः अन्तर्गतं ३.८१ लक्षकिलोमीटर् भूमिः निर्मितवती । ८ वर्षेषु एतत् जालम् ७ लक्षकिलोमीटर् अधिकं जातम् । ९९ प्रतिशताधिकाः बस्तयः मार्गैः सम्बद्धाः सन्ति ।
अद्य जगत् अनेकानि आव्हानानि गच्छति। अन्तर्राष्ट्रीयसंस्थानां प्रभावे प्रश्नाः उत्थापिताः सन्ति। भारतम् अद्य विभक्तं जगत् एकेन प्रकारेण वा अन्येन प्रकारेण वा संयोजयति। भारतं वैश्विकं आपूर्तिशृङ्खलां सुदृढां कुर्वन् अस्ति। विश्वं आशापूर्वकं भारतं प्रति पश्यति। अस्मिन् वर्षे वयं जी-२० इत्यस्य नेतृत्वं कुर्मः। एकः पृथिवी-एकः परिवारः-एकः भविष्यः इति मन्त्रेण वयं आव्हानानां समाधानं अन्विष्यामः। भारतस्य वैश्विकसम्बन्धस्य एषः उत्तमः चरणः अस्ति । राष्ट्रहितं सर्वोपरि स्थापयित्वा वयं भूमिकायाः विस्तारं कृतवन्तः।
अफगानिस्तान-भूकम्पः वा श्रीलङ्का-संकटः वा, मानवीय-साहाय्येन वयं प्रथमं प्राप्तवन्तः | वयं अस्माकं नागरिकान् अफगानिस्तान-युक्रेन-देशयोः सुरक्षिततया आनयामः ये विपदि आसन् । भारतेन अन्येभ्यः अनेकेभ्यः देशेभ्यः नागरिकेभ्यः अपि साहाय्यं कृतम् । आतङ्कवादविरुद्धं भारतस्य स्वरः प्रत्येकमञ्चे श्रूयते। भारतेन संयुक्तराष्ट्रसङ्घस्य आतङ्कवादविषये स्वस्य भूमिकां स्वच्छं कृतम्। साइबरसुरक्षायाः चिन्ता अपि विश्वस्य सम्मुखे स्थापयति सर्वकारः। सैन्यशक्तेः आधुनिकीकरणे वयं बलं दद्मः। लोकतन्त्रस्य मातृत्वेन भारतस्य अनन्तयात्रा गौरवपूर्णा अस्ति। वयं लोकतन्त्रं मानवसंस्थारूपेण विकसितवन्तः। आगामिषु वर्षेषु भारतस्य वृद्धिः निरन्तरं भविष्यति। भविष्ये अपि लोकतन्त्रं प्रबलं भविष्यति।
भारतस्य ज्ञानं, विज्ञानं, अध्यात्मं च शताब्दशः विश्वस्य मार्गं दर्शयति, आगामिषु शताब्देषु अपि तथैव करिष्यति। भारतस्य आदर्शाः मूल्यानि च दासत्वकाले अपि अखण्डाः एव आसन्, भविष्ये अपि अखण्डाः एव भविष्यन्ति । भारतस्य राष्ट्रत्वेन परिचयः पूर्वं अपि अमरः आसीत् भविष्ये अपि अमरः एव तिष्ठति। कठिनप्रतीतानि लक्ष्याणि निर्धारयित्वा तानि प्राप्तुं अस्माकं प्रयासः भवितुमर्हति। अद्य यत् श्वः इति अभिप्रेतम् तत् प्राप्तुं प्रयतस्व। पश्चात् अन्ये यत् कर्तुं प्रयतन्ते तत् अद्यैव कुर्मः। तत् वेदवाक्यं, यस्मिन् उक्तं भवति – वयं सर्वे पदे पदे मिलित्वा गच्छामः, संकल्पे एकतायाः प्रवाहः भवेत्, अन्तःकरणं च एकीकृतं भवेत्। राष्ट्रनिर्माणस्य महायज्ञे कर्तव्यमार्गे चरन् संविधानस्य शपथं पूरयतु।