
मुम्बई। दीर्घकालं यावत् प्रतीक्षायाः अनन्तरं प्रियङ्का चोपड़ा अन्ततः स्वपुत्र्याः मालती मैरी चोपड़ा जोनास् इत्यस्याः मुखं स्वप्रशंसकानां समक्षं प्रकाशितवती अस्ति। अस्य कृते अभिनेत्री विशेषं अवसरं चिनोति स्म ।
निक जोनास् तस्य भ्रातरौ केविन्, जो च जोनास् ब्रदर्स् इत्यस्य वाक् आफ् फेम् समारोहे भागं गृहीतवन्तौ, यत्र प्रियङ्का पुत्रीं माल्टी मैरीं धारयन्ती दृश्यते स्म ।अस्मिन् विशेषे माल्टी इत्यनेन सह तस्याः सम्पूर्णः परिवारः अर्थात् मामा-मातुलः, मातुलभ्रातरः सोफी टर्नर्, डैनियल जोनास्, तेषां पुत्र्यः च एकत्र दृश्यन्ते स्म।
यदा जोनास् ब्रदर्स् मञ्चं गृह्णन्ति स्म तदा प्रियङ्का, तस्याः पुत्री मालती मारी इत्यादयः परिवारजनाः अग्रपङ्क्तौ उपविष्टाः दृश्यन्ते स्म । ते त्रयाणां अपि पॉप्-तारकाणां कृते उच्चैः जयजयकारं कृतवन्तः । चित्रेषु प्रियङ्का मालतीं बाहुयुग्मे धारयन्ती दृश्यते, मालती अपि उत्साहेन परितः पश्यति। सा बेजवर्णे को-ऑर्ड् सेट् कृत्वा प्रियकेशपट्टेन सह दृश्यते। मालती मारी इत्यस्याः चित्राणि अधुना सामाजिकमाध्यमेषु वायरल् अभवन्।
प्रियङ्का इत्यनेन अस्य आयोजनस्य चित्रं, विडियो च इन्स्टाग्रामे प्रकाशितम्, “So proud of you my love! Congratulations” इति लिखितवती। अधुना अस्मिन् पोस्ट् विषये हॉलीवुड्-नगरात् बालिवुड्-सेलिब्स्-प्रशंसकानां कृते टिप्पणीनां जलप्लावनम् अस्ति ।
पुत्री सरोगेसीद्वारा जातः
प्रियङ्का चोपड़ा निक जोनास् च २०१८ तमे वर्षे १, २ दिसम्बर् दिनाङ्के जोधपुरस्य उमैदभवनमहलस्य ईसाई-हिन्दु-समारोहे विवाहं कृतवन्तौ । पश्चात् दम्पती दिल्ली-मुम्बई-नगरयोः स्वागत-समारोहौ अपि आयोजितवान् । गतवर्षस्य आरम्भे दम्पती स्वपुत्री माल्टी मैरी चोपड़ा जोनास् इत्यस्याः सरोगेसी मार्गेण स्वागतं कृतवन्तौ।
एतेषु चलच्चित्रेषु प्रियङ्का दृश्यते
इदानीं कार्यमोर्चे प्रियङ्का अग्रिमे ‘इट्स ऑल कमिङ्ग् बैक् टु मी’, ‘सिटाडेल्’ इत्यादिषु अन्तर्राष्ट्रीयपरियोजनासु दृश्यते। रूसो ब्रदर्स् इत्यनेन निर्मितं ‘सिटाडेल्’ प्राइम विडियो इत्यत्र ओटीटी इत्यत्र प्रदर्शितं भविष्यति। आगामिनि विज्ञानकथानाटकश्रृङ्खला पैट्रिक मोर्गन इत्यनेन निर्देशितः अस्ति तथा च प्रियङ्कायाः सह रिचर्ड मेडेन् अपि अभिनयति ।
बालिवुड्-क्रीडायां सा आलिया भट्ट-कैटरीना-कैफ-योः सह फरहान-अख्तरस्य ‘जी ले जारा’-चलच्चित्रे अभिनयं करिष्यति, यत् ‘दिल चहता है’, ‘जिन्दगी ना मिलेगी दोबरा’ इत्येतयोः पश्चात् मैत्रीयाः अन्यतमा कथा अस्ति ‘जी ले ज़ारा’ इत्यस्य शूटिंग् शीघ्रमेव आरभ्यते इति कथ्यते।