
नवदेहली। अलीगढ मुस्लिम विश्वविद्यालये मोहम्मद अली जिन्ना इत्यस्य चित्रस्य कारणेन पुनः एकवारं कोलाहलः अभवत्। हिन्दुसंस्थाः वदन्ति यत् भारतस्य विभाजनस्य, कोटि-कोटि-हिन्दुनां वधस्य च दोषी जिन्ना-इत्यस्य चित्रं दूरं कर्तव्यम् ।
अलीगढमुस्लिमविश्वविद्यालये भारतविरोधी वातावरणं निर्मितम् इति हिन्दुमहासभायाः कथनम् अस्ति। एतावता वर्षाणां स्वातन्त्र्यस्य अनन्तरम् अपि अत्र प्रबन्धने कोऽपि सुधारः न अभवत् । जेएनयू इव अत्र अपि राष्ट्रविरोधितत्त्वानि शिरः उत्थापयन्ति स्म । अखिलभारतीयहिन्दुमहासभायाः राष्ट्रियप्रवक्ता संजयजाट् इत्यनेन उक्तं यत् जिन्नायाः चित्रं ए.एम.यू. यदि वीरसावरकरस्य चित्रस्य स्थाने जिन्नायाः चित्रं भवति तर्हि छात्राणां कृते देशभक्तेः विचारः भविष्यति।
गणतंत्रदिने एएमयू-मध्ये आक्षेपार्ह-धार्मिक-नारा-प्रवर्तन-कर्ता छात्रस्य विरुद्धं हिन्दु-महासभा-द्वारा सख्त-कार्याणां आग्रहः कृतः । महासभा कथयति यत् अभियुक्तस्य छात्रस्य विरुद्धं लघुतरखण्डेषु प्रकरणं रजिस्ट्रेशनं कृतम् अस्ति। तस्मिन् विषये देशद्रोहस्य खण्डः योजयितव्यः। हिन्दुमहासभा प्रशासनाय अवदत् यत् यदि ७२ घण्टेषु माङ्गं न पूर्यते तर्हि एएमयू मध्ये सर्वाणि हिन्दूसंस्थानि आन्दोलनं करिष्यन्ति, जिन्नाहस्य चित्रस्य स्थाने वीरसावरकरस्य चित्रं स्थापयिष्यन्ति।
भाजपा कार्यकर्तारः प्रधानमन्त्री श्री नरेन्द्र मोदी इत्यस्मै रक्तेन पत्रं लिखित्वा पूर्वं अपि जिन्नायाः चित्रं दूरीकर्तुं अनुरोधं कृतवन्तः। हिन्दुसङ्गठनानि विहाय अनेके सामाजिकसंस्थाः अपि जिन्नायाः चित्रस्य प्रदर्शने समये समये आक्षेपान् उत्थापितवन्तः। अलीगढमुस्लिमविश्वविद्यालयस्य प्रबन्धनम् अस्मिन् विषये मौनम् अस्थापयत्। परन्तु पुलिसप्रशासनेन प्रबन्धनव्यवस्थातः अस्मिन् विषये जनानां माङ्गल्याः विषये सूचनाः साझाः कृताः सन्ति।