
-मुम्बईनगरं आगच्छन्तीविस्ताराविमानस्य कोलाहलः
मुम्बई। विस्तारा उड्डयनस्य मध्ये कोलाहलस्य प्रकरणं प्रकाशितम् अस्ति। अबुधाबीतः मुम्बईनगरं प्रति आगच्छन् विस्तारा-विमानसेवायाः (UK-256) विमानयानेन यदा इटालियन-महिला स्ववस्त्राणि उद्धृत्य विमानयाने परितः भ्रमितुं आरब्धा तदा कोलाहलः उत्पन्नः न केवलम् एतत्, सः चालकदलस्य सदस्यान् अपि स्थगितस्य उपरि आक्रमणं कृतवान् । ४५ वर्षीयायाः महिलायाः मुम्बईपुलिसः गृहीतः। यद्यपि सः जमानतेन मुक्तः अस्ति।
एकस्य चालकदलस्य सदस्यस्य मुखं मुष्टिना मारितवान्, अन्यस्य उपरि थूकितवान्
इटलीदेशस्य निवासी पाओला पेरुक्किओ इति महिलायाः परिचयः कृतः अस्ति । सा विमानयाने मत्तावस्थायां आसीत् । अबुधाबीतः मुम्बईनगरं प्रति गच्छन्त्याः विस्तारा-विमानसेवायाः (यूके २५६) विमानयाने केबिन-चालकदलस्य सदस्यं मुष्टिप्रहारं कृत्वा अन्यस्य चालकदलस्य सदस्यस्य उपरि थूकं मारितवती इति आरोपः अस्ति
विमानसेवाकर्मचारिणः आरोपयतया प्रकरणं पञ्जीकृत्य सहहारपुलिसः अवदत् यत् महिलायात्रिकस्य नाम पाओला पेरुचिओ इति अस्ति, सा पूर्णतया मत्तः आसीत्। अस्मिन् समये यदा सा आसनात् उत्थाय व्यापारवर्गस्य आसने उपविष्टा तदा चालकदलस्य सदस्याः आक्षेपं कृतवन्तः । अस्मिन् विषये सा एकस्य चालकदलस्य सदस्यस्य मुखं मुष्टिप्रहारं कृतवती, अन्यः चालकदलस्य सदस्यः तां महिलां निवारयितुं प्रयतते स्म, ततः सा महिला तं थूकं कृत्वा वस्त्राणि उद्धृत्य विमानयाने भ्रमितुं आरब्धा
महिला चालकदलस्य सदस्यानां दुर्व्यवहारं कुर्वती आसीत्
मत्तः महिलायात्री अपि चालकदलस्य सदस्यानां दुर्व्यवहारं कुर्वती आसीत् । तदनन्तरं विमानस्य कप्तानस्य निर्देशानुसारं चालकदलस्य सदस्याः तां महिलायात्रीं गृहीत्वा परिधानं कृतवन्तः । सः यावत् विमानं न अवतरति तावत् आसने बद्धः आसीत् । पुलिसेन उक्तं यत्, अन्वेषणं सम्पन्नं कृत्वा अभियुक्तायाः महिलायाः विरुद्धं आरोपपत्रं दाखिलम् अस्ति। तस्याः उपरि २५,००० रूप्यकाणां दण्डः अपि कृतः अस्ति, तदनन्तरं महिलायाः जमानतः प्राप्तः अस्ति ।
मत्ताः यात्रिकाः वायुपरिचारिकां, थ्रेश कप्तानं च उत्पीडयन्ति
विमानयानेषु कोलाहलस्य प्रकरणाः निरन्तरं अग्रे आगच्छन्ति। ९ जनवरी दिनाङ्के इण्डिगो-विमानयाने वायु-परिचारिकायाः सह दुर्व्यवहारस्य घटना अपि प्रकाशं प्राप्तवती । यात्रिकाणां विरुद्धं मद्यपानेन वायुपरिचारिकायाः उत्पीडनं कृत्वा विमानस्य कप्तानस्य उपरि आक्रमणं कृत्वा कोलाहलः उत्पन्नः इति आरोपः आसीत् यस्मिन् इन्डिगो-विमानया एषा घटना अभवत्, तत् दिल्लीतः पटनानगरं प्रति आगच्छति स्म । विमानस्थानकपुलिसः अस्मिन् प्रकरणे अभियुक्तौ द्वौ अपि गृहीतवान्। गृहीतानाम् अभियुक्तानां कृते श्वसनविश्लेषकपरीक्षा कृता अस्ति, यस्मिन् तेषां मद्यपानस्य पुष्टिः अभवत्।
ज्ञातव्यं यत् अद्यकाले विमानयानेषु कोलाहलः न निवर्तते इव । कुत्रचित् मूत्रकाण्डः कुत्रचित् च विमानसेवाकम्पन्योः उपद्रवस्य वार्ता निरन्तरं शीर्षकपत्रेषु आसीत्।