
मास्को। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य महाभियोगस्य वृत्तचित्रस्य कारणात् बीबीसी विश्वव्यापी आलोचनानां सामनां कुर्वन् अस्ति। अधुना बीबीसी-संस्थायाः अभिप्रायेषु नवीनतमः आक्रमणः रूसदेशेन उक्तः अस्ति । भारतस्य मित्रराष्ट्रः रूसस्य विदेशमन्त्रालयेन उक्तं यत् बीबीसी ‘सूचनायुद्धम्’ कुर्वन् अस्ति।
प्रधानमन्त्रिमोदीविषये बीबीसी-संस्थायाः एतत् वृत्तचित्रं धर्मनिरपेक्षसमुदायं विहाय सर्वेषां क्रोधस्य लक्ष्यम् अस्ति। बीबीसी इदानीं ‘भारतविरोधी-दलस्य’ मिथ्यासूचनाजालस्य भागः इति वर्ण्यते, भारतविरोधी-उपकरण-पुस्तिका इति कथ्यते । अस्मिन् विषये कालः रूसस्य विदेशमन्त्रालयेन पत्रकारसम्मेलने अतीव निष्कपटप्रतिक्रिया दत्ता। उक्तविवादविषये पृष्टस्य प्रश्नस्य उत्तरे मन्त्रालयस्य प्रवक्ता जखारोवा अवदत् यत् यू.के. बीबीसी अर्थात् ब्रिटिशप्रसारणनिगमः भारतविरुद्धं सूचनायुद्धं कुर्वन् अस्ति। एतत् एव न, मोदीविषये बीबीसी-संस्थायाः निर्मितस्य वृत्तचित्रस्य जखारोवा घोरं निन्दां कृतवती ।
भूराजनीतिषु भारतेन सह स्थितस्य रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री मारिया जखारोवा अस्मिन् विषये मास्कोनगरस्य स्थितिं स्पष्टं कुर्वन्ती अवदत् यत् प्रधानमन्त्री मोदीविषये बीबीसी इत्यस्य वृत्तचित्रं बीबीसी अनेकेषु मोर्चेषु सूचनायुद्धं कुर्वन् अस्ति इति तथ्यस्य अन्यत् प्रमाणम् अस्ति।घटितम् इदं युद्धं न केवलं रूसविरुद्धं अपितु एतत् युद्धं स्वतन्त्रनीतिं अनुसृत्य प्रत्येकस्य देशस्य विरुद्धम् अपि अस्ति।
जखारोवा कथयति यत् कतिपयवर्षेभ्यः अनन्तरं इदमपि दृश्यते यत् केषाञ्चन समूहानां हस्तकर्म भूत्वा बीबीसी तेषां वैचारिकविरोधिनां विरुद्धं युद्धं करिष्यति तथा च ब्रिटेनस्य शासकसंस्थायाः विरुद्धं युद्धं करिष्यति। बीबीसी-संस्थायाः व्यङ्ग्येषु दृष्टिः स्थापयित्वा अस्माभिः एतस्य निवारणस्य उपायाः चिन्तनीयाः ।