
नवदेहली। केन्द्रेण गुजरातदङ्गानां आधारेण निर्मितस्य बीसीसी-वृत्तचित्रस्य प्रतिबन्धस्य विरुद्धं दाखिलस्य याचिकायाः श्रवणं सर्वोच्चन्यायालयेन ६ फरवरी दिनाङ्के कर्तुं निर्णयः कृतः। बीसीसी की इंडिया: द मोदी क्वेश्चन (BCC’s India: The Modi Question) इति वृत्तचित्रस्य अवरुद्धस्य विरुद्धं सर्वोच्चन्यायालये याचिका दाखिला अस्ति तथा च केन्द्रसर्वकारेण वृत्तचित्रे स्थापितं प्रतिबन्धं याचिकायां चुनौतीं दत्तम् अस्ति। अस्मिन् प्रकरणे एकः आवेदनः अधिवक्ता एम.एल.
सीजेआइ-पीठिकायाः सम्मुखे उद्धृतः पदार्थः
अधिवक्ता एम.एल.शर्मा मुख्यन्यायाधीशस्य डी.वाई.चन्द्रचूडस्य नेतृत्वे पीठस्य समक्षं प्रकरणं उत्थाप्य तत्क्षणमेव प्रकरणस्य श्रवणं कर्तव्यमिति अवदत्। एतदर्थं प्रारम्भिकश्रवणार्थं प्रकरणं सूचीकृतव्यम् । ततः मुख्यन्यायाधीशः अवदत् यत् सः फरवरी ६ दिनाङ्के विषयं श्रोष्यामि इति। सीजेआइ इत्यनेन निर्देशः दत्तः यत् तस्यैव कृते विषयः सूचीकृतः भवतु। द्वितीययाचिकाकर्तायाः कृते उपस्थितः अधिवक्ता सी.यू.सिंहः अवदत् यत् केन्द्रसर्वकारेण सूचनाप्रौद्योगिकीनियमानां उपयोगेन सामाजिकमाध्यमेषु वृत्तचित्रे प्रतिबन्धः कृतः। अपि च एन रामस्य प्रशांतभूषणस्य च ट्वीट् अपि विलोपितम् अस्ति।
वृत्तचित्रप्रतिबन्ध औपचारिक आदेशः प्रसारितः न
सिंहः अवदत् यत् केन्द्रेण अद्यापि औपचारिकरूपेण वृत्तचित्रस्य प्रतिबन्धस्य आदेशः न प्रसारितः। अपरपक्षे एम.एल.शर्मा इत्यनेन उक्तं यत् अस्मिन् विषये केन्द्रसर्वकारेण यः प्रतिबन्धः कृतः सः मनमाना असंवैधानिकः च अस्ति। याचिकाकर्ता एन राम, प्रशांत भूषण, सांसद महुआ मोइत्रा च केन्द्रस्य वृत्तचित्रस्य प्रतिबन्धं मनमाना असंवैधानिकं च इति उक्तवन्तः। केन्द्रस्य निर्णयं अनुच्छेद-३२ इत्यस्य अन्तर्गतं आव्हानं कृतम् अस्ति। याचिकायां सर्वकारस्य निर्णयं निरस्तं कर्तुं प्रयत्नः कृतः अस्ति। तस्य ट्वीट् यस्मिन् वृत्तचित्रस्य लिङ्क् अस्ति तत् पुनः स्थापयितुं अपि आग्रहः कृतः अस्ति।
अभिव्यक्तिाधिकारः प्रभावितः
याचिकायां उक्तं यत् सर्वकारस्य एतत् कदमः जनानां विचारान् प्रकटयितुं अधिकारं प्रभावितं कृतवान्। अभिव्यक्तिस्वतन्त्रता पत्रिकासहितस्य प्रत्येकस्य नागरिकस्य मौलिकः अधिकारः अस्ति । अस्मिन् अधिकारे सूचनां ज्ञातुं प्राप्तुं च अधिकारः अपि अन्तर्भवति । केन्द्रसर्वकारस्य निर्णयेन जनानां अधिकाराः प्रभाविताः भवन्ति । अपि च उक्तं यत् सर्वकारस्य आलोचनायाः अर्थः कुत्रापि देशस्य सार्वभौमत्वं आव्हानं कर्तुं न भवति। याचिकाकर्ता अवदत् यत् केन्द्रसर्वकारेण स्वस्य आपत्कालीनशक्तयोः उपयोगेन वृत्तचित्रं स्थगितम्।