
भोपाल:। मध्यप्रदेशस्य सिओनीनगरे धर्मान्तरणस्य प्रयासस्य एकः प्रकरणः अग्रे आगतः, यत्र बालकाः उत्तमशिक्षा, विवाहः, दुःखं च इत्यादीनि अनेकानि प्रलोभनानि दत्त्वा हिन्दुधर्मं त्यक्त्वा ईसाईत्वं प्राप्तुं प्रलोभिताः आसन्। यस्य शिकायतया बाण्डोल् थाने पीडितौ शुभभदहेरिया, नीलेशनाग्रे च कृतम् अस्ति। शिकायतया आधारेण म.प्र. धार्मिकस्वतन्त्रता अध्यादेश २०२० इत्यस्य अन्तर्गतं प्रकरणं पंजीकृतम् अस्ति।
बन्दोलपुलिसप्रभारी दिलीपपञ्चेश्वरः अवदत् यत् गोरखपुरकालाग्रामस्य निवासिनः शुभमदहेरिया, नीलेशनाग्रे च लिखितशिकायतां दत्तवन्तः, यस्मिन् रविवासरे गोरखपुरकलानगरस्य केभ्यः जनाभ्यः सोमदासः इति ज्ञातम् इति उक्तम् केरलनिवासी मारियाप्रसाददासः।तथा गोरखपुरकलायां गृहं अपि निर्मितवन्तः। सः अवदत् यत् तस्य गृहं गच्छामः, सः सर्वान् दुःखं हरति। सः दारिद्र्यम् अपि दूरीकरोति। यस्मिन् दिने शुभभः मित्रं नीलेशनाग्रे इत्यनेन सह सोमदास मारियाप्रसाददासस्य गृहं गतवान् । तत्र स्थानीयजनाः महिलाः च आसन् ।
एतस्मिन् समये सोमदास मारियाप्रसाद्दासः शुभाभं नीलेशं च अवदत् यत् यूयं जनाः स्वधर्मं त्यक्त्वा मन्दिरेषु पूजां त्यक्त्वा स्वदेवानां मूर्तिः क्षिपन्तु, स्त्रियः माङ्गलसूत्रं, कङ्कणं, सिन्दूरं च आग्रहेण न पूरयन्तु। सोमदास मारियाप्रसाद्दासः बाइबिल इति पुस्तकं दत्त्वा अवदत् यत् यदि भवान् क्रिश्चियनः भवति तर्हि भवान् अतीव समृद्धः भविष्यति, दारिद्र्यं गमिष्यति। भवतः भविष्यं सुदृढं भविष्यति तथा च भवतः बालकाः अपि उत्तमं शिक्षां प्राप्नुयुः, वयं बालिकानां विवाहं करिष्यामः, तेषां कार्यं प्राप्स्यति, ते च 1000 रुप्यकाणि दास्यन्ति। सोमदास मारियाप्रसाद्दासः जनान् धर्मान्तरणाय प्रेरयति स्म ।
कस्य वचनं श्रुत्वा सोमदास मारियाप्रसाददासस्य गृहात् बहिः आगतः। शुभभः नीलेशनाग्रेः च उक्तवन्तौ यत् केरलराज्यस्य सोमदास मारियाप्रसाददासः ग्रामस्य निर्दोषजनानाम् भ्रान्तिं कृत्वा धर्मान्तरणं करोति। जिस पर पुलिस सोमदास मारियाप्रसाद दास के विरुद्ध धारा ३, ५ म.पी. धार्मिकस्वतन्त्रता अध्यादेश २०२० इत्यस्य अपराधस्य पञ्जीकरणं कृत्वा विचारः कृतः अस्ति।