
पटना । उपेन्द्रकुशवाहा मंगलवासरे मुख्यमन्त्री नीतीशकुमारस्य उपरि तीव्रप्रहारं कृतवान्। उपेन्द्र कुशवाहा उक्तवान् यत् ‘नीतीशकुमारः अवदत् यत् मम सम्मानः दत्तः, अहं निश्चयेन संसदीयमण्डलस्य अध्यक्षः कृतः।’ यदा अहं निर्मितः अभवम् तदा अहं यत् चिन्तनं पृष्ठतः दलस्य संसदमण्डलस्य अध्यक्षः कृतः तत् एकप्रकारं टिङ्गलम् इति अनुभवामि स्म । पूर्वं दलस्य संसदीयमण्डलस्य अध्यक्षः नासीत् । पश्चात् जदयू-सङ्घस्य संविधाने संशोधनं जातं यत् संसदीयमण्डलस्य अध्यक्षस्य नामाङ्कनं दलस्य राष्ट्रियाध्यक्षेण भविष्यति । संसदीयमण्डलस्य सदस्यानां नामाङ्कनं अपि राष्ट्रियाध्यक्षेण भविष्यति न तु संसदीयमण्डलस्य अध्यक्षेन इति अबोधनीयम्। अर्थात् संसदीयमण्डलस्य अध्यक्षत्वेन अपि सदस्यस्य चयनं कर्तुं न शक्नुमः।
उपेन्द्र कुशवाहा स्पष्टतया उक्तवान् यत् ‘यस्मिन् दलस्य संसदीयमण्डलस्य अध्यक्षः नाममात्रं पदमेव भवति तस्मिन् दलेन एतादृशं संविधानं निर्मितम्।’ अस्मिन् पदे बोर्डाध्यक्षः एकस्य अपि सदस्यस्य नामाङ्कनं कर्तुं न शक्नोति। एतादृशे सति एतत् पदं दत्त्वा मम कृते टिङ्गल् दत्ता। अहं संसदमण्डलस्य अध्यक्षः कृतः परन्तु मम अधिकारः न दत्तः। उपेन्द्र कुशवाहा कोई सरकारी कार्य न कर रहा है, उपेन्द्र कुशवाहा राजनीति कर रहे है। एमएलसी भवितुं कस्यचित् कृते सर्वकारीयं कार्यं नास्ति। यदि अहं केन्द्रीयमन्त्रीपदं त्यक्तुं शक्नोमि तर्हि एम.एल.सी.पदं अपि त्यक्तुं शक्नोमि।
उपेन्द्र कुशवाहा अत्र न निवर्तत। सः आरोपितवान् यत् ‘मुख्यमन्त्री नीतीशकुमारस्य अत्यन्तं पिछड़ासमाजस्य जनानां प्रति विश्वासः नास्ति, अतः यस्य उपरि तस्य विश्वासः अस्ति तस्य एकमेव व्यक्तिं आनय राज्यसभायाः सदस्यतां ददातु।’ अनेन तेषां लाभः भविष्यति। परन्तु एकदा दलस्य अत्यन्तं पश्चात्तापी समाजस्य आकर्षणम् अधुना न्यूनं भवति।