
जलगांव। महाराष्ट्रस्य जलगांवमण्डले आयोजितस्य षड्दिवसीयस्य बञ्जाराकुम्भस्य समाप्तिः अभवत्। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः समारोहे उपस्थितः । अस्मिन् अवसरे सः अवदत् यत् अस्माभिः सर्वैः सनातनधर्मस्य विषये गर्वः भवितव्यः इति। अयं धर्मः प्राचीनतमः, जगति मानवतायाः कल्याणस्य मार्गं प्रशस्तं करोति । सनातनधर्मस्य क्रीडनस्य अर्थः मानवतायाः सह क्रीडनम्। ये अवैधरूपान्तरणद्वारा प्रकृतिकरणस्य दुष्टाभिप्रायेन भारतस्य अन्तः कार्यं कर्तुम् इच्छन्ति, तेषां अभिप्रायः कदापि सफलः न भविष्यति। देशः इदानीं जागरितः अस्ति।
मुख्यमन्त्री योगी आदित्यनाथः कुम्भ-नगरम् आगतानां प्रायः ५० सहस्राणां जनान् सम्बोधयन् उक्तवान् यत् यः सर्वविधान् कामनाः उपलब्धयः च पूरयति सः एव कुम्भस्य भावना। भारतमातुः रक्षणाय, धार्मिकजागरणद्वारा स्वस्य पूज्यसन्तानाम्, ऋषिणां, महापुरुषाणां, क्रान्तिकारिणां च संकल्पं सिद्धेः पराकाष्ठां प्रति नेतुम् कार्यं करिष्यति इति बञ्जारा कुम्भः सिद्धं कृतवान्। अस्माभिः सर्वैः सनातनधर्मे गर्वः भवितव्यः। वयं सौभाग्यशालिनः स्मः यत् वयं भारते जन्म प्राप्नुमः यत् मानवतायाः जगति मार्गं दर्शयति।
एतदतिरिक्तं वयं सर्वे विश्वस्य प्राचीनतमधर्मे जन्मनः सौभाग्यं प्राप्तवन्तः येन जगति मानवतायाः कल्याणस्य मार्गः प्रशस्तः भवति। सनातनधर्म इत्यर्थः मानवधर्मः । केवलं अस्माकं सनातनधर्मः एव वसुधैव कुटुम्बकम् उद्घोषयितुं शक्नोति।
मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् भारतं अद्य स्वातन्त्र्यस्य अमृतमहोत्सवम् आचरति। भारतं प्रतिदिनं नूतनानि ऊर्ध्वतानि प्राप्नोति। प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे अद्य नूतनं भारतं स्वरूपं गृह्णाति। भारतसर्वकारः यया वेगेन कार्यं करोति, शाश्वतमूल्यानां रक्षणं च कुर्वन् अस्ति, तया अस्माकं देशः आगामिषु कतिपयेषु वर्षेषु विश्वस्य सर्वोत्तमः अर्थव्यवस्था भवितुम् अर्हति ।
25 जनवरीतः आरब्ध कुम्भस्य समापनसमारोहे राष्ट्रीय स्वयंसेवक संघस्य अखिलभारतीय कार्यकारिणी सदस्यः सुरेश जोशी उपाख्या भैयाजी, योगगुरुबाबा रामदेव इत्यादयः गणमान्यजनाः उपस्थिताः आसन्। एतस्य अतिरिक्तं महाराष्ट्रस्य मुख्यमन्त्री एकनाथशिण्डे, उपमुख्यमन्त्री देवेन्द्र फडणवीसः च वीडियो सम्मेलनद्वारा कुम्भकार्यक्रमे सम्मिलितौ।
योगी इत्यनेन उक्तं यत् अमृतमहोत्सवस्य स्वातन्त्र्यवर्षे विश्वस्य शीर्ष-२० बृहद्देशेषु अग्रणीत्वं भारतं प्राप्तवान् इति गौरवम्। प्रत्येकं भारतीयं पञ्चव्रतानां स्मरणं कुर्वन् प्रधानमन्त्री उक्तवान् आसीत् यत् दासतायाः भागः देशात् सदा समाप्तः कर्तव्यः इति। राष्ट्रपतिभवनस्य मुगल-उद्यानस्य नाम अधुना अमृत-उद्यानं जातम् इति भवान् अवश्यं दृष्टवान् । ५०० वर्षाणि प्रतीक्ष्य अयोध्यायां भगवतः रामस्य भव्यमन्दिरस्य निर्माणं क्रियते ।
सः अवदत् यत् ५०० वर्षेषु असंख्यविग्रहाः अभवन् । लक्षशः हिन्दुसन्तानाम् बलिदानं कर्तव्यम् आसीत् । परन्तु राष्ट्रीयस्वयंसेवकसंघस्य नेतृत्वे पूज्यसन्तानाम् मार्गदर्शनेन च आन्दोलनस्य प्रगतिः अभवत् तथा च यदा देशे भारतप्रधानं सर्वकारः सत्तां प्राप्तवान् तदा अयोध्यायां भव्यमन्दिरनिर्माणस्य कार्यः प्रशस्तः अभवत् ।
कुम्भस्य आयोजकानाम् प्रशंसाम् कुर्वन् मुख्यमन्त्री उक्तवान् यत् एतादृशं कुम्भं राष्ट्रिय-अभियानरूपेण सम्पूर्णे देशे चालनीयम्। अस्य कुम्भस्य माध्यमेन सम्पूर्णभारतस्य बञ्जरासमुदायस्य एकीकरणस्य प्रयासः कृतः अस्ति । अत्र ‘कानून न धर्मान्तरणम्’ इति आग्रहं कृत्वा राष्ट्रियस्तरस्य अपि संकल्पः पारितः । बञ्जरा-समुदायस्य धर्मान्तरणं निवारयितुं, सर्वेषां बञ्जा-लबना-नायकाडा-समुदायानाम् एकीकरणाय च एतत् कुम्भं आयोजितम् आसीत् । साधुभिः बञ्जरासमुदायेन च संयुक्तरूपेण अस्य आयोजनं कृतम् ।