भोपाल: । उच्चशिक्षामन्त्री डॉ. मोहन यादवः उक्तवान् यत् राज्यस्य सर्वेषु महाविद्यालयेषु कृषिसम्बद्धाः पाठ्यक्रमाः कार्यान्विताः भविष्यन्ति। अग्रिमशैक्षणिकसत्रात् अनिवार्यतया...
Month: February 2023
(मनीष सिसोडिया गिरफ्तारी) मद्यघोटाले प्रकरणे मनीष सिसोडिया इत्यस्य गिरफ्तारीविरुद्धस्य आवेदनस्य सर्वोच्चन्यायालये सुनवायी प्रचलति। (मनीष सिसोडिया गिरफ्तारी) मद्यघोटाले...
राज्यैः सह साझाः दैनिकः तापसचेतना आगामिदिनानां तापतरङ्गस्य पूर्वानुमानं सूचयति। अत एव अस्य विषये मण्डलस्तरस्य तत्कालं सचेतना भवितुमर्हति।...
उत्तरप्रदेश:, जगदीशडाभी। षड्विंशतिः फरवरीतः मार्चमासस्य चतुर्थदिनाङ्क २०२३ पर्यन्तं भारतउदयगुरुकुलपरिसरस्य छानी हमीरपुरमण्डलस्य ग्रामरुरीपारा इत्यत्र वैदिकगणितशिबिरस्य सप्तदिवसीयस्य आवासीयशिबिरस्य उद्घाटनं...
होली २०२३ होली भारतस्य प्रमुखेषु उत्सवेषु अन्यतमः अस्ति । होली वर्णानाम्, विनोदस्य, विनोदस्य च दिवसः अस्ति ।...
नृत्यं कुर्वन् वा व्यायामशालायां वा मृत्योः वार्ता पुनः जनानां हृदयस्पन्दनं वर्धयति। हृदयं कथं सहसा कार्यं विरमति इति...
(Tunisha Sharma death) तुनीशा शर्मा इत्यस्याः मृत्योः अनन्तरं तस्याः अली बाबा सह अभिनेता शीजन खानः जेलमध्ये अस्ति।...
फबिन्डिया २०२१ तमे वर्षे स्वस्य आईपीओ विपण्यां आनेतुं घोषितवती आसीत् । तदनन्तरं २०२२ तमस्य वर्षस्य जनवरीमासे कम्पनीयाः...
मुम्बई । मङ्गलवासरे प्रारम्भिकव्यापारे प्रमुखाः स्टॉकसूचकाङ्काः प्राप्ताः यस्य नेतृत्वं आईटीसमूहेषु क्रयणं कृत्वा वैश्विकबाजारेषु शक्तिः च अभवत्। अस्मिन्...
मुम्बई। बालिवुड् अभिनेता अक्षयकुमारः स्वस्य फ्लॉप् चलच्चित्रस्य उत्तरदायित्वं स्वयमेव स्वीकृतवान् । अक्षयः फ्लॉप् चलच्चित्रेषु स्वस्य प्रतिक्रियां दत्तवान्...