
वाशिंगटनम्। अमेरिका-भारतयोः क्रिटिकल एंड इमर्जिंग टेक्नोलॉजी आईसीईटी (Critical and Emerging Technologies ICET) समागमस्य समाप्तिः अभवत् । अस्मिन् सत्रे द्वयोः देशयोः अनेके महत्त्वपूर्णाः निर्णयाः कृताः सन्ति।ICAT-समागमे द्वयोः देशयोः नूतनं नवीनतासेतुः आरभ्यत इति निर्णयः कृतः अस्ति। एतेन उभयोः देशयोः रक्षास्टार्टअप-संस्थाः सम्बद्धाः भविष्यन्ति ।
एते अमेरिकादेशस्य सदस्याः समागमे सम्मिलिताः आसन्
अमेरिकी-भारत-इनिसिएटिव् ऑन क्रिटिकल् एण्ड् इमर्जिंग टेक्नोलॉजीज इति सभायाः उद्घाटनं राष्ट्रियसुरक्षासल्लाहकारः अजीत डोवालः तस्य अमेरिकीसमकक्षः जेक् सुलिवन् च कृतवान् अमेरिकीपक्षे अस्मिन् सत्रे राष्ट्रियवायुयानशास्त्रस्य अन्तरिक्षप्रशासनस्य च प्रशासकः, राष्ट्रियविज्ञानप्रतिष्ठानस्य निदेशकः, राष्ट्रिय-अन्तरिक्षपरिषदः कार्यकारीसचिवः, वाणिज्यविभागस्य, २०१९ तमस्य वर्षस्य राज्यविभागस्य वरिष्ठाधिकारिणः च उपस्थिताः आसन् । रक्षा विभाग एवं राष्ट्रीय सुरक्षा विभाग।
उदयमानप्रौद्योगिकीषु, सहविकासे, सहनिर्माणे च सहकार्यम्
२०२२ तमस्य वर्षस्य मेमासे आईसीईटी समागमस्य घोषणा अभवत् । प्रधानमन्त्री नरेन्द्रमोदी, जो बाइडेन च नेतृत्वे एतस्य समागमस्य घोषणा अभवत् । द्वयोः देशयोः मध्ये एषा समागमः निगमक्षेत्रस्य विश्वसनीयसाझेदारी सह पारिस्थितिकीतन्त्रस्य विकासस्य आधारं स्थापयितुं कृतम् अस्ति सूचनाप्रौद्योगिकीसभायां उभयपक्षेण महत्त्वपूर्णेषु उदयमानेषु च प्रौद्योगिकीषु, सहविकासे, सहनिर्माणे च अधिकसहकार्यस्य अवसरानां विषये चर्चा कृता।
पारिस्थितिकीतन्त्रे संपर्कः अधिकं सुदृढः भविष्यति
आईसीईटी-समागमे पारिस्थितिकीतन्त्रे संपर्कं गभीरं कर्तुं अनेकाः महत्त्वपूर्णाः उपायाः अपि चर्चा कृता । उभयोः देशयोः सभायां एक्स्पो, हैकथॉन्, पिच् सत्रं च इत्यादिषु अनेकेषु प्रमुखक्षेत्रेषु नवीनतासेतुस्थापनस्य महत्त्वं अपि अवलोकितम्। क्रिटिकल् एण्ड् इमर्जिंग टेक्नोलॉजीज आईसीटी समागमे द्वयोः देशयोः आगामिप्रक्षेपणे प्रमुखवैश्विकक्षेत्रीयविकासानां संयुक्तमूल्यांकनस्य समीक्षा अपि कृता।
नूतनविचारैः पारिस्थितिकीतन्त्रं सुदृढं भविष्यति
उभयदेशेषु आईसीईटी-अन्तर्गतं स्थायीतन्त्रेण नियामकबाधाः, व्यापारः, प्रतिभागतिशीलता च सम्बद्धानां विषयाणां समाधानार्थं कार्यं कर्तुं स्वप्रतिबद्धतां अपि रेखांकितवती। तेषां कृते राष्ट्रियविज्ञानप्रतिष्ठानस्य भारतीयविज्ञानसंस्थानां च मध्ये शोधसंस्थायाः साझेदारीयाः नूतनकार्यव्यवस्थायां हस्ताक्षरं कृतम् अस्ति। एतेन कृत्रिमबुद्धिः, क्वाण्टम् प्रौद्योगिकी, उन्नतवायरलेसः च समाविष्टाः क्षेत्रेषु अन्तर्राष्ट्रीयसहकार्यस्य विस्तारार्थं सशक्तं नवीनविचारपारिस्थितिकीतन्त्रं निर्मितम् अस्ति।