
मुंबई। दक्षिणचलच्चित्रस्य सुपरस्टार महेशबाबूः शीघ्रमेव हिन्दीचलच्चित्रेषु अपि पदार्पणं कर्तुं गच्छति। सम्प्रति महेश बाबू एसएसएमबी 28 इत्यस्य शूटिंग् करोति। अस्मिन् चलच्चित्रे पूजा हेग्डे, श्रीलीला च तस्य पार्श्वे मुख्यभूमिकाः सन्ति । त्रिविक्रमश्रीनिवासस्य निर्देशने एतत् चलच्चित्रं पारिवारिकमनोरञ्जकं भवति ।
अधुना एसएसएमबी 28 इत्यस्य विमोचनात् पूर्वमपि अभिलेखान् भङ्गयति इति चर्चा अस्ति। चलच्चित्रस्य दक्षिणभाषायाः ओटीटी-अधिकारः नेटफ्लिक्स् इत्यस्मै ८० कोटिरूप्यकेण विक्रीतवान् अस्ति । एसएसएमबी २८ इत्यस्य निजाम-अधिकारः वारिसु-निर्मातृं दिल राजू इत्यस्मै ५० कोटिरूप्यकेण विक्रीतवान् इति समाचाराः सन्ति । परन्तु चलच्चित्रस्य हिन्दी-अधिकारः अद्यापि न दत्तः ।
चलच्चित्रस्य हिन्दी-अधिकारः हरिका-हसीन-क्रिएशन्-इत्येतयोः निर्माण-कम्पनीयाः समीपे अस्ति । कथ्यते यत् महेशबाबूः एस.एस.राजमौली इत्यनेन सह हिन्दीचलच्चित्रे पदार्पणं करिष्यति। यद्यपि अद्यापि आधिकारिकपुष्टिः नास्ति। अमेरिकनमाध्यमेभ्यः दत्तसाक्षात्कारे एस.एस.राजमौली इत्यनेन उक्तं यत् मम अग्रिमः चलच्चित्रः महेशस्य सह अस्ति इति।
सः तेलुगु-चलच्चित्रे एकः बृहत् तारकः अस्ति । इण्डियाना जोन्स इत्यस्य पङ्क्तौ साहसिकचलच्चित्रम् अस्ति, परन्तु अधिकं आधुनिकं बृहत्तरं च भविष्यति । स्पष्टतया, एक्शन-अनुक्रमाः भविष्यन्ति येषां शूटिंग् सम्पूर्णे विश्वे भविष्यति । सूत्रानुसारं २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य (दशहरा) अनन्तरं वा वर्षस्य अन्ते यावत् एव चलच्चित्रं तलयोः गमिष्यति ।
अस्य चलच्चित्रस्य पूर्वं एसएसएमबी २८ इत्यस्य हिन्दी-अधिकारं न दातुं चर्चा भवति । महेशबाबूः अस्य चलच्चित्रस्य माध्यमेन हिन्दीचलच्चित्रस्य पदार्पणं करिष्यति, अनन्तरं तस्य अन्येषु चलच्चित्रेषु अन्यतमं चलच्चित्रं हिन्दीभाषायां आगमिष्यति। एसएसएमबी 28 इत्यस्य प्रशंसकाः उत्सुकतापूर्वकं प्रतीक्षन्ते। महेशबाबूस्य प्रशंसकाः चलच्चित्रस्य घोषणायाः अनन्तरं चलच्चित्रस्य प्रतीक्षां कुर्वन्ति।