
इस्लामाबाद: । अन्तर्राष्ट्रीयरेटिंग् एजेन्सी फिच् सॉल्यूशन् इत्यनेन भविष्यवाणी कृता यत् पाकिस्तानीरूप्यकस्य दुर्बलता अद्यापि वर्तते, यस्य देशस्य अर्थव्यवस्थायां झरनाप्रभावः भविष्यति। देशः पूर्वमेव मूल्यक्षयरूप्यकाणां, महङ्गानि, अल्पशक्तिप्रदायेन च ग्रस्तः अस्ति । न्यूयॉर्क-नगरस्य शोध संस्थायाः अनुसारं रुप्यकस्य अवमूल्यनं 25 जनवरी-दिनाङ्के स्थानीय-विदेशीय-विनिमय-कम्पनीभिः विनिमय-दरस्य स्वयमेव आरोपितं सीमां उत्थापयितुं निर्णयेन प्रेरितम् इति द न्यूज-पत्रिकायाः समाचारः।
पाकिस्तानस्य राज्यबैङ्कः प्रारम्भे हस्तक्षेपं कृतवान्, परन्तु रुप्यकस्य महत्त्वपूर्णं अवमूल्यनं स्पष्टं सूचयति यत् अधिकारिणः मुद्रायाः पकडं शिथिलं कृतवन्तः। द न्यूज इत्यस्य अनुसारं फिच् सॉल्यूशन् इत्यनेन उल्लेखितम् यत् वर्षस्य अन्ते यावत् रुप्यकस्य मूल्यं २४८ प्रति डॉलरं यावत् भविष्यति इति तेषां वर्तमानः पूर्वानुमानः अधुना पुरातनः दृश्यते। विगतत्रिदिनेषु (गुरुवासर-सोमवासरे) १४.३६ प्रतिशतं (अथवा ३८.७४ रुप्यकाणि) महतीं अवमूल्यनं कृत्वा बुधवासरे २३०.८९ रुप्यकाणां तुलने अन्तरबैङ्कविपण्ये प्रातः ११.०४ वादनपर्यन्तं २६८.२० रुप्यकेषु व्यापारः आसीत्
पाकिस्तानस्य अर्थव्यवस्था ०.३ प्रतिशतं संकुचिता भविष्यति
शोधसंस्थायाः कथनमस्ति यत्, “वयं मन्यामहे यत् रुप्यकस्य दुर्बलता निरन्तरं भविष्यति, विशेषतः पाकिस्तानस्य भुक्तितुल्यस्थाने, यत् कतिपयान् मासान् अपि दुर्बलं भवितुं शक्नोति। एजन्सी इत्यनेन उक्तं यत् अस्मिन् सन्दर्भे बहु अनिश्चितता अवशिष्टा अस्ति, अतः नवीनतमेन अवमूल्यनेन निवेशकानां भावनाः कियत्पर्यन्तं प्रेरिता इति अनुमानं कर्तुं कठिनम् इति द न्यूज इत्यस्य सूचना अस्ति। फिच् इत्यनेन स्वविश्लेषणे चेतावनी दत्ता यत् रुप्यकस्य निरन्तरं दुर्बलतायाः निकटकालीनरूपेण स्थूल आर्थिक प्रभावाः अपि भविष्यन्ति ।
एतेन आयातितमहङ्गानि दबावाः वर्धयितुं शक्यन्ते, अन्ते च एसबीपीतः नीतिदरस्य वृद्धिः भवितुम् अर्हति । प्रतिवेदने उक्तं यत्, फिच् इत्यस्य अपेक्षा अस्ति यत् २०२२-२३ वित्तवर्षे पाकिस्तानस्य अर्थव्यवस्था ०.३ प्रतिशतं संकुचिता भविष्यति। परन्तु फिच् इत्यनेन अवलोकितं यत् रुप्यकस्य अवमूल्यनेन इस्लामाबादं आईएमएफ इत्यस्मात् अधिकानि ऋणानि सुरक्षितुं साहाय्यं करिष्यति, यत् दीर्घकालीनदृष्टिकोणाय सकारात्मकं भविष्यति, यतः पाकिस्तानस्य भुक्तिसन्तुलनस्य तनावस्य न्यूनीकरणे साहाय्यं करिष्यति। विश्वस्य पञ्चमस्य बृहत्तमस्य जनसंख्यायाः राज्यबैङ्कस्य भण्डारः ३.७ अब्ज डॉलरात् न्यूनः अस्ति, यत् देशस्य आयातस्य केवलं सप्ताहत्रयस्य कृते पर्याप्तम् इति द न्यूज् इति वृत्तान्तः।