
वाशिंगटनः। अमेरिकीराष्ट्रपतिस्य जो बाइडेन् इत्यस्य आमन्त्रणेन प्रधानमन्त्री नरेन्द्रमोदी अस्मिन् ग्रीष्मकाले अमेरिकादेशं गन्तुं शक्नोति। ‘पीटीआई-भाषा’ इत्यस्मै प्राप्तसूचनानुसारं बाइडेनः मोदीं देशस्य राज्यभ्रमणाय आमन्त्रितवान् इति विश्वासः अस्ति। सिद्धान्ततः आमन्त्रणं स्वीकृतम् अस्ति, अधुना उभयपक्षस्य अधिकारिणः परस्परं भ्रमणस्य सम्भाव्यतिथिषु चर्चां कुर्वन्ति इति सूत्रेषु नाम न प्रकाशयितुं शर्तं उक्तम्।
सूत्रेषु उक्तं यत् योजनायाः विषये चर्चा अद्यापि प्रारम्भिकपदे एव अस्ति। अस्मिन् वर्षे भारतं जी-२० सङ्घस्य अध्यक्षतां कुर्वन् अस्ति । भारते अस्मिन् वर्षे जी-२० सम्बद्धानि अनेकानि आयोजनानि अपि आयोजयन्ति, यत्र सेप्टेम्बरमासे शिखरसम्मेलनं भवति यस्मिन् अन्येषु अन्येषु बाइडेन् अपि भागं गृह्णीयात् । उभयपक्षस्य अधिकारिणः जून-जुलाई-मासेषु उपयुक्तानि तिथयः अन्विषन्ति । न केवलं तस्मिन् समये अमेरिकीप्रतिनिधिसदनस्य, सिनेट्-सदनस्य च सत्रं भविष्यति, अपितु प्रधानमन्त्री मोदी इत्यस्य अपि पूर्वनिर्धारितं घरेलु-अन्तर्राष्ट्रीय-सङ्गतिः नास्ति |.
अमेरिकीकाङ्ग्रेसस्य संयुक्तसत्रं मोदी सम्बोधयितुं शक्नोति
राज्यभ्रमणं न्यूनातिन्यूनं कतिपयानां दिवसानां भविष्यति, अन्येषु विषयेषु अमेरिकीकाङ्ग्रेसस्य संयुक्तसत्रे सम्बोधनं, व्हाइट हाउस् इत्यत्र राज्यभोजनं च भवितुं शक्नोति। जी-२० इत्यस्य अतिरिक्तं वर्षस्य उत्तरार्धे पीएम मोदी इत्यस्य अनेकाः आन्तरिकाः अन्तर्राष्ट्रीयाः च प्रतिबद्धताः सन्ति । एतेन सह अस्मिन् वर्षे अन्ते अनेकेषु राज्यसभानिर्वाचनेषु दलस्य प्रचारस्य अपि दायित्वं सः भविष्यति।
परन्तु सूत्रेषु सूचना न दत्ता यत् एतत् आमन्त्रणं कदा दत्तं, बाइडेनस्य पक्षतः प्रधानमन्त्रिकार्यालयाय केन एतत् व्यक्तिगतं आमन्त्रणं दत्तम् इति। बाइडेन् गतवर्षस्य दिसम्बरमासे प्रथमराज्यभोजनाय फ्रांसदेशस्य राष्ट्रपतिः इमैनुएल मैक्रोन् इत्यस्य आतिथ्यं कृतवान् ।