
नई दिल्ली। अदानीसमूहस्य विषये महती वार्ता आगता अस्ति। अदानी समूहः स्वस्य एफपीओ निरस्तम् कृतवान् अस्ति। अधुना अदानीसमूहः निवेशकानां धनं प्रत्यागमिष्यति। प्राप्तसूचनानुसारं अदानीसमूहेन २० सहस्रकोटिरूप्यकाणां एफपीओ निरस्त: कृतः। एफपीओ रद्दीकरणसम्बद्धं अदानीसमूहस्य वक्तव्यमपि अग्रे आगतं अस्ति। अदानी समूहेन उक्तं यत् एषः निर्णयः विपण्यस्य उत्थान-अवस्थां दृष्ट्वा कृतः अस्ति। अदानीसमूहस्य एतत् एफपीओ जनानां कृते गृहीतं, तस्य अतिसदस्यता च अभवत्। कम्पनीयाः मते निवेशकानां हितं दृष्ट्वा एफपीओ निवृत्तेः एषः निर्णयः कृतः अस्ति ।
हिंडेनबर्ग इत्यस्य प्रतिवेदनस्य अस्मिन् निर्णये बहु प्रभावः न भवति इति विश्वासः यतः अदानी समूहस्य विश्वसनीयतायाः विषये बहवः प्रश्नाः न उत्पन्नाः। यदि हिण्डन्बर्ग्-प्रतिवेदनस्य प्रभावः अभवत् तर्हि एफपीओ-सङ्घस्य अतिसदस्यतां प्राप्तुं कठिनं स्यात् । प्रतिवेदनस्य समयविषये प्रश्नाः पूर्वमेव उत्थापिताः सन्ति, यतः कम्पनीयाः एफपीओ इत्यस्मात् कतिपयेभ्यः दिनेभ्यः पूर्वमेव प्रतिवेदनं सार्वजनिकं कृतम् आसीत् ।
गौतम अदानि इत्यनेन एतत् वचनं दत्तम्
गौतम अदानी अवदत् यत्, ‘स्टॉकस्य उतार-चढावस्य अभावेऽपि अस्मासु विश्वासं विश्रामं कृत्वा निवेशकान् धन्यवादं ददामि।’ अस्माकं तुलनपत्रम् अतीव प्रबलम् अस्ति तथा च कम्पनीयाः नकदप्रवाहः अतीव प्रबलः अस्ति। विपण्यां उत्थान-अवस्था-कारणात् एषः निर्णयः कृतः अस्ति । एतादृशेषु परिस्थितिषु निवेशकैः सह प्रवर्तनं न सम्यक् । यदा विपण्यं सुधरति तदा नूतनं रणनीतिं स्वीकुर्यात्।