
नवदेहली। रक्षाक्षेत्रे देशं स्वनिर्भरं कर्तुं निरन्तरं पदानि गृह्णाति सर्वकारेण प्रायः ५.९४ लक्षकोटिरूप्यकाणि आवंटितानि, येन रक्षामन्त्रालयस्य बजटं प्रायः ६९ लक्षकोटिरूप्यकाणि वर्धितानि, यदा तु गतवर्षे एषा राशिः ६९ लक्षकोटिरूप्यकाणि आसीत् ५.२५ लक्ष कोटि ।
बुधवासरे लोकसभायां २०२३-२४ वर्षस्य बजटं प्रस्तुत्य वित्तमन्त्री निर्मला सीतारमणः अवदत् यत् देशस्य कृते ४५ लक्षकोटिभ्यः अधिकस्य कुलबजटस्य मध्ये ५९३५३७.६४ कोटिरूप्यकाणां आवंटनं मन्त्रालयाय कृतम् अस्ति रक्षा । अस्मात् पूंजीव्ययः १६२६०० लक्षकोटिरूप्यकाणि, राजस्वव्ययः २७०१२० लक्षकोटिरूप्यकाणि च, १३८२०५ कोटिरूप्यकाणां राशिः पेन्शनार्थं स्थापिता अस्ति
२०२२-२३ वित्तवर्षस्य बजटे पूंजीव्ययस्य कृते १.५२ लक्षकोटिरूप्यकाणां आवंटनं कृतम्, पेन्शनकोषे ११९ कोटिरूप्यकाणां राशिः स्थापिता।