
भोपाल:। मध्यप्रदेशस्य हनुवन्तियायां २८ नवम्बर २०२२ तः आयोजितः जलमहोत्सवः समाप्तः अभवत् । पर्यटनविभागेन आयोजिते महोत्सवे मासद्वये अभिलेखात्मकं २ लक्षं पर्यटकाः प्राप्तवन्तः। ५ सहस्राधिकाः परिवाराः तंबूनगरे स्थित्वा क्षेत्रस्य प्राकृतिकसौन्दर्यं, सांस्कृतिककार्यक्रमाः, रोमाञ्चकारीक्रियाकलापाः च आनन्दितवन्तः ज्ञातव्यं यत् नवम्बर्-मासस्य २८ दिनाङ्के अस्य महोत्सवस्य उद्घाटनं पर्यटन, संस्कृति, धार्मिक-न्यासः मन्त्री सुश्री उषाठाकुरः च अकरोत् ।
गन्तव्यभ्रमणेन सह पर्यटकानां कृते ३६० डिग्री पर्यटनस्य अनुभवं प्रदातुं लक्ष्यं कृत्वा सांसदपर्यटनमण्डलेन आरब्धः जलमहोत्सवः अधुना विवाहस्य गन्तव्यस्थानरूपेण अपि उद्भवति। प्रथमवारं हनुवन्त्यां सङ्गतिः, विवाहः इत्यादयः शुभकार्यक्रमाः अपि आयोजिताः । केरलस्य प्रख्यातकैरालीसमूहेन स्थापिते कल्याणकेन्द्रे अपि सकारात्मकप्रतिक्रिया प्राप्ता। स्कूबा डाइविंग्, बोरियामालद्वीपे रात्रौ सफारी, विलासिनी रीगल श्रृङ्खला नौका, पैरामोटरिंग्, पैरासेलिंग्, स्पीड बोट्, जेट् स्काई, हॉट एयर बैलूनिंग्, मोटर बोट् राइडिंग् इत्यादीनि विविधानि साहसिकक्रियाकलापाः पर्यटकानाम् आकर्षणं कृतवन्तः ।
ज्ञातव्यं यत् नवम्बर् २८ दिनाङ्के पर्यटन, संस्कृति तथा धार्मिक न्यास तथा एण्डोमेण्ट् मन्त्री सुश्री उषा ठाकुर इत्यनेन महोत्सवस्य उद्घाटनं कृतम्।प्राकृतिकसौन्दर्यस्य, सांस्कृतिककार्यक्रमस्य, रोमाञ्चकारीणां च क्रियाकलापानाम् आनन्दं लब्धम्।