
शिमला। हिमाचलस्य जनानां कृते पृष्ठतः पृष्ठतः शुभसमाचारः आगच्छति। ३१ जनवरी दिनाङ्के हिमाचलः सम्पूर्णतया कोरोना-रोगात् मुक्तः इति वार्ता आगता । राज्ये कोरोनासंक्रमितानां संख्या शून्यं प्राप्तवती अस्ति। अधुना अन्यत् शुभसमाचारः अस्ति यत् राज्यसर्वकारेण लॉकडाउनकाले कोविड प्रोटोकॉलभङ्गं कृतवन्तः जनानां विरुद्धं पञ्जीकृताः प्रकरणाः निवृत्ताः इति निर्णयः कृतः।
सीएम सुखविन्दरसिंह सुक्खू उक्तवान् यत् तालाबन्दीकाले कोविड्-१९-प्रोटोकॉलभङ्गस्य येषु जनासु प्रकरणाः पञ्जीकृताः ते निवृत्ताः भविष्यन्ति इति सः अवदत्।
प्रियजनानाम् उद्धाराय जनानां त्वरितरूपेण बहिः गन्तुम् अभवत्
महामारीकाले अपूर्वस्थितिं दृष्ट्वा एषः निर्णयः कृतः इति मुख्यमन्त्री अवदत्। सः अवदत् यत् महामारीकाले जनाः स्वसमीपस्थानां प्रियजनानाञ्च अस्तित्वं सुनिश्चित्य स्वगृहात् बहिः गन्तुं बाध्यन्ते स्म, नियमाः विनियमाः च स्थगितव्याः आसन्। राज्यसर्वकारेण निर्गतेन वक्तव्ये उक्तं यत् यदा तालाबन्दीकाले समग्रं विश्वं संकटस्य स्थितिं गच्छति स्म तदा स्वस्य प्रियजनानाम् च प्राणान् रक्षितुं, औषधादिकं आवश्यकवस्तूनि च संग्रहीतुं.गृहात् बहिः गतः।
अनुमोदनानां अवहेलना विना अन्यः विकल्पः नासीत्
केचन जनाः स्वप्रियजनाः महामारीतः पलायितुं शक्नुवन्ति इति आशायां द्वारे द्वारे भ्रमन्ति स्म इति वक्तव्ये उक्तम् अस्ति । तेषु केचन निराश्रयाः आसन्, वीथिषु रात्रौ यापयन्ति स्म, तेषां उपरि स्थापितानां प्रतिबन्धानां अवहेलनायाः अतिरिक्तं अन्यः विकल्पः नासीत् इति विज्ञप्तिः। सूचयामः यत् कोरोना-महामारी-प्रारम्भात् आरभ्य हिमाचले ४ सहस्राणि १९२ जनाः प्राणान् त्यक्तवन्तः । राज्ये कुलम् ३ लक्षं १२ सहस्रं ७०४ रोगिणः कोरोना-रोगस्य नियन्त्रणे आगताः ।