
-स्टॉक् ३५ प्रतिशतं न्यूनीभूतः
वाशिंगटनम् । अधुना अमेरिकी शेयर बजारात् अदानी समूहः विघ्नं प्राप्नोत् । अदानी समूहस्य प्रमुखकम्पनीं अदानी इन्टरप्राइजेस् इति डाओ जोंस सस्टेनबिलिटी इंडेक्स निष्कासयितुं निर्णयः कृतः अस्ति । अदानी इन्टरप्राइजेस् २०२३ तमस्य वर्षस्य फेब्रुवरी-मासस्य ७ दिनाङ्कात् अस्मिन् सूचकाङ्के व्यापारं न करिष्यति । अमेरिकन-शेयर-बजारेण स्वस्य सूचकाङ्के एतस्य परिवर्तनस्य विषये सूचितम् अस्ति ।
एस एण्ड पी डाउ जोन्स स्थायित्वसूचकाङ्कात् अदानी इन्टरप्राइजेस् इत्यस्य निष्कासनस्य विषये सूचकाङ्कघोषणायां उक्तं यत् अदानी इन्टरप्राइजेस् (XMOB:52599) इत्यस्य डाउ जोन्स स्थायित्वसूचकाङ्कात् निष्कासनं भविष्यति। वक्तव्ये उक्तं यत् स्टॉक् इत्यस्मिन् धांधली, लेखा धोखाधड़ी च इति आरोपानाम् अनन्तरं सूचकाङ्कात् तत् निष्कासयितुं निर्णयः कृतः अस्ति। एस एण्ड पी डाउ जोन्स ७ फरवरी २०२३ तः स्वस्य स्थायित्वसूचकाङ्कं परिवर्तयितुं गच्छति । डाउ जोन्सस्य एषः निर्णयः हिण्डन्बर्ग्-रिपोर्ट्-अनन्तरम् अभवत्, अदानी-समूहस्य भागाः बहुधा ताडिताः अभवन् ।
ततः पूर्वं गुरुवासरे राष्ट्रिय-शेयर-विनिमय-संस्थायाः (एनएसई) अदानी-समूहस्य ३ कम्पनीनां अतिरिक्त-निगरानी-मार्जिन-रूपरेखायां (एएसएम) स्थापनस्य निर्णयः कृतः आसीत् । अदानीसमूहस्य एतेषु ३ कम्पनीषु अदानी इन्टरप्राइजेस्, अदानी पोर्ट्, अम्बुजा सीमेण्ट् च सन्ति । एएसएम-मध्ये स्थापनस्य अर्थः अस्ति यत् इन्ट्राडे ट्रेडिंग् कृते अपि 100% अपफ्रंट मार्जिनस्य आवश्यकता भविष्यति, एतेन शॉर्ट सेलिंग् इत्यत्र किञ्चित् नियन्त्रणं भविष्यति। राष्ट्रीय-शेयर-विनिमय-संस्थायाः अदानी-समूहस्य शेयर्-मध्ये अस्थिरतां न्यूनीकर्तुं एतत् स्टॉक् गृहीतम्, परन्तु शुक्रवासरे अपि अस्य स्टोक्-समूहस्य व्यापारः महता पतनेन भवति।
शुक्रवासरे व्यापारसत्रे अदानी इन्टरप्राइजेस् इत्यस्य मूल्यं १०१७ रुप्यकेषु भवति यत्र ३५ प्रतिशतं अन्तर्दिवसस्य पतनं भवति। अदानी ग्रीन एनर्जी १० प्रतिशतं, अदानी पोर्ट्स् ११ प्रतिशतं, अदानी पावर ५ प्रतिशतं, अदानी टोटलगैस् ५ प्रतिशतं, अदानी ट्रांसमिशन् १० प्रतिशतं, अदानी विल्मार् ५ प्रतिशतं च न्यूनीभवति।