
-जगदीश डाभी
मुम्बई । ए. आर. रहमानः रीमिक्स-संस्कृतिं प्रति स्वस्य अप्रसन्नतां प्रकटं कृतवत: नूतनः संगीतकारः अस्ति। वर्षेषु बहवः प्रतिष्ठितगीतानि पुनः निर्मिताः, यत् मौलिकगीतप्रेमिणः कृते अत्यन्तं निराशाजनकम् अस्ति । ए.आर.रहमानः अवदत् यत् सः रीमिक्ससंस्कृतेः प्रेम्णः नास्ति, अपि च स्वयमेव अन्यस्य कार्यस्य प्रतिलिपिं कर्तुं विमुखः अस्ति ।
रचयिता रचितानि नवीनगीतानि मणिरत्नमस्य पोन्नियिन् सेल्वन् भाग १ इत्यस्मिन् श्रूयन्ते, यत् चलच्चित्रनिर्मातुः कार्यस्य ३० वर्षाणि यावत् अभवत्। मिलित्वा तेषां पुनर्मिलनं चिह्नयति । रहमानः अवदत् यत् सः च मणिरत्नम् अपि बहुवारं स्वगीतानां प्रशंसाम् अवाप्तवान् । यदा सः अद्यतनस्य एतस्याः रीमिक्ससंस्कृतेः विषये पृष्टः तदा सः अवदत् यत्, अहं यावन्तः एतानि रीमिक्स् पश्यामि, तावत् अधिकं दुःखं अनुभवामि ।
यदा अन्ये सङ्गीतकाराः स्वकीयानि धुनानि पुनः मिश्रयन्ति इति विषये स्वदृष्टिकोणानां विषये पृष्टः तदा रहमानः एकस्मिन् साक्षात्कारे अवदत् यत्, “अहं यथा यथा अधिकं पश्यामि तथा तथा अहं दुर्गतिम् अनुभवामि। सङ्गीतकारस्य अभिप्रायः दुर्गतिम् अवाप्नोति, जनाः वदन्ति , ‘अहं पुनः कल्पयामि। त्वं कोऽसि, पुनः चिन्तयतु, अहं कस्यचित् अन्यस्य कार्यस्य प्रतिलिपिं कर्तुं बहु अवगतः अस्मि। अस्माभिः अन्येषां कार्यस्य सदैव सम्मानः करणीयः अस्ति तथा च अहं मन्ये एषः ग्रे क्षेत्रः वर्तते ।
अस्माभिः एतत् समाधातव्यम्। जनाः गीतस्य रीमिक्सं कर्तुं पूर्वं अनुमतिं गृह्णन्ति, परन्तु यदि भवान् किमपि नवीनतमं गृहीत्वा पुनः पुनः निर्माति तर्हि तत् अतीव विचित्रं दृश्यते। वस्तुतः ए आर रहमानस्य एतत् कथनं नेहा कक्करस्य रीमिक्स गीतस्य विषये चर्चायां आगतं अस्ति। अद्यतने नेहा कक्करः फाल्गुनी पाठकस्य मैने पायल है छङ्काई इति गीतस्य रीमिक्सं कृतवान् अस्ति, यस्य आलोचना बहुभिः क्रियते।