
देहरादून: । उत्तराखण्डपुलिसः अपि अपराधिनां विरुद्धं कठोरकार्याणि कर्तुं आरब्धा अस्ति। डीजीपी अशोककुमारस्य मार्गदर्शिकायाः अनुसरणं कृत्वा कुमाऊनक्षेत्रे प्रथमवारं ६ पशुतस्कराणां विरुद्धं गैङ्गस्टरकानूनम् अङ्गीकृतम्। अपरपक्षे हरिद्वारे मादकद्रव्यव्यापारिणां सम्पत्तिः गैङ्गस्टर-अधिनियमस्य अन्तर्गतं संलग्नाः सन्ति ।
डीजीपी अशोक कुमार: कुमाऊन विभागस्य पुलिस अधिकारिभिः सह अपराध-समीक्षा-समागमः अभवत् । तदनन्तरं आईजी डॉ. नीलेश भरणे इत्यनेन उक्तं यत् बानभुलपुरा थानाक्षेत्रस्य निवासी मोहम्मद वारिस, आफताब कुरैशी, आसिफ, शहजाद कुरैशी, इमरान कुरैशी, उस्मान इत्येतयोः विरुद्धं गोसंरक्षणकानूनस्य अन्तर्गतं प्रकरणाः पंजीकृताः। अधुना तेषु गैङ्गस्टर-अधिनियमः आरोपितः अस्ति । कुमाऊनविभागे पशुतस्कराणां विरुद्धं प्रथमवारं गुण्डानां (गैंगस्टर) कार्यवाही कृता अस्ति।
हरिद्वारे मादकद्रव्यतस्कराणां विरुद्धं गुण्डाकाराः (गैंगस्टर) आरब्धाः
हरिद्वारस्य एसएसपी अजयसिंहः अवदत् यत् नव मादकद्रव्यव्यापारिणां विरुद्धं गैङ्गस्टरकानूनस्य अन्तर्गतं तेषां नवकोटिभ्यः अधिकमूल्यानां सम्पत्तिः चिह्निता, संलग्ना च अस्ति। एषा सम्पत्तिः कृष्णवर्णीयव्यापारद्वारा तस्करैः प्राप्ता अस्ति, तेषां प्रकरणाः न्यायालयेषु प्रचलन्ति। एसएसपी इत्यनेन उक्तं यत् इतिहासपत्रकारः सत्तरः सहितः सप्त बृहत् मादकद्रव्यमाफियाः सन्ति यः मादकद्रव्यव्यापारं करोति। तेषां सर्वाणि बैंकखातानि सम्पत्तिः च स्थगितानि सन्ति। तस्य सूचना विदेशविनिमयजालविभागाय अपि दत्ता अस्ति।