
नवदेहली। भारतस्य समीपस्थे बाङ्गलादेशे हिन्दुत्वम् अधुना अपराधः जातः, अत्र हिन्दुजनाः निराशाः क्रियन्ते। व्याप्तिः एतावता अस्ति यत् यावत् तेषां वधः न भवति अथवा ते स्वधर्मं परिवर्त्य इस्लामधर्मं न स्वीकुर्वन्ति तावत् यावत् तेषां यातनायाः कार्यं प्रचलति। यथा विगतकेषु वर्षेषु, समीपस्थे देशे बाङ्गलादेशे अल्पसंख्यकहिन्दुसमुदायस्य उपरि आक्रमणानां श्रृङ्खला २०२२ तमे वर्षे अपि कथं निरन्तरं प्रचलति, ये आकङ्क्षाः उपरि आगताः ते भवन्तं शरीरे कम्पयन्ति, कम्पयन्ति च।
इस्लामवादिनः बाङ्गलादेशे १५४ हिन्दुजनाः मारितवन्तः
ज्ञातव्यं यत् विगतकेषु वर्षेषु बाङ्गलादेशे हिन्दुसमुदायस्य विरुद्धं बलात्कारः, हत्याः, हिन्दुधर्मसंस्थासु आक्रमणानि, भूमिहरणानि, बलात् धर्मान्तरणं च सामान्यघटना अभवत्। २०२२ तमे वर्षे बाङ्गलादेशे इस्लामवादिभिः १५४ हिन्दुजनाः मारिताः, तस्मिन् एव काले इस्लामिकदुष्टैः ४२४ जनानां वधस्य प्रयासः कृतः । अस्मिन् एव काले इस्लामवादिभिः ८४९ जनानां मृत्युधमकी अपि दत्ता, तेषु आक्रमणेषु ३६० जनाः गम्भीररूपेण घातिताः च अभवन् । येषु ६२ जनाः अद्यापि अदृश्याः सन्ति ।
एकस्मिन् वर्षे एतावन्तः महिला-अत्याचाराः अभवन्, बलात्कारः एव सर्वाधिकं सुलभः अस्ति
महिला-अत्याचारस्य कथा एतादृशी अस्ति यत् अस्मिन् काले बाङ्गलादेशे ३९ हिन्दु-महिलानां एकवारं बलात्कारः, २७ हिन्दु-महिलानां सामूहिकबलात्कारः च अभवत् । १७ हिन्दुमहिलानां बलात्कारस्य अनन्तरं हत्या कृता, अन्ये ५५ महिलाः इस्लामवादिनः उत्पीडिताः बलात्कारस्य प्रयासं च कृतवन्तः । एते इस्लामवादिनः एतस्य अनन्तरम् अपि सन्तुष्टाः न आसन्, ते महिलानां धर्मान्तरणं निरन्तरं कुर्वन्ति स्म । २०२२ तमस्य वर्षस्य जनवरी-मासस्य १ दिनाङ्कात् डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं बाङ्गलादेशे १५२ हिन्दुमहिलाः बलात् इस्लामधर्मं स्वीकृतवन्तः ।
बाङ्गलादेशे १२८ हिन्दुमन्दिराणि दग्धानि
वस्तुतः एषा सर्वा सूचना बाङ्गला जातीय हिन्दुमहाजोतस्य महासचिवः गोविन्दचन्द्रप्रमानिकेन दत्ता अस्ति। सः कथितवान् यत् गतवर्षेण पूर्वबहुवर्षेषु इव हिन्दुषु विनाशः अभवत्। सनातनधर्मं विश्वासिनां कृते अत्र निवासः कष्टः अस्ति। गृहं भूमिं व्यापारं च त्यक्त्वा जनाः कुत्र गच्छन्ति ? बाङ्गलादेशे इस्लामवादिनः १२८ हिन्दुमन्दिराणि अग्निना दग्धानि, तोडफोडं च कृतवन्तः । अस्मिन् एव काले हिन्दुदेवतानां ४८१ मूर्तिषु अपि दुष्टैः विध्वंसः कृतः । विगतवर्षे विभिन्नमन्दिरेभ्यः ७२ हिन्दुमूर्तयः अपहृताः ।
४० जनाः बलात् धर्मान्तरिताः, ३३३ हिन्दुजनाः गोमांसभक्षणं कृतवन्तः
बाङ्गलादेशस्य जातीयहिन्दुमहाजोतस्य एकत्रितदत्तांशैः ज्ञायते यत् विगतकेषु वर्षेषु देशे हिन्दुसमुदायस्य उपरि अत्याचारस्य स्तरः घातीयरूपेण वर्धितः अस्ति। तस्मिन् एव वर्षे ४० जनाः इस्लामधर्मं स्वीकुर्वितुं बाध्यतां प्राप्तवन्तः, १२७ हिन्दुजनाः अपहृताः च । २०२२ तमे वर्षे बाङ्गलादेशे ३३३ हिन्दुजनाः गोमांसम् खादितुम् बाध्यन्ते, तस्मिन् एव काले १७९ धार्मिकसंस्थासु गोमांसम् क्षिप्तम्। इस्लामवादिनः अस्मिन् एव काले १२९ वारं हिन्दुपर्वणां संचालने बाधां कृतवन्तः ।
इस्लामवादिनः ३१९ मन्दिराणि लुण्ठितवन्तः
तदतिरिक्तं ५१ हिन्दुमन्दिराणां भूमिः बाङ्गलादेशे इस्लामवादिभिः गृहीता । अस्मिन् वर्षे इस्लामवादी दुष्टाः ३१९ मन्दिराणि लुण्ठितवन्तः । इस्लामिकदुष्टैः हिन्दुपरिवारानाम् ५१९ गृहेषु अग्निः प्रज्वलितः, ८९१ परिवारेषु आक्रमणं कृतम्। इस्लामवादिनः हिन्दुपरिवारस्य ८,९९० एकर् भूमिं गृहीतवन्तः, यस्मात् ६,५५० एकरभूमिः संताल-त्रिपुरी-पर्वतजनजातीनां आसीत् ।
एकलक्षं ९६ सहस्राणि हिन्दुपरिवाराः देशं त्यक्त्वा इस्लामधर्मं स्वीकुर्वन्ति इति धमकी दत्ता
न केवलं एतत् ३५ सहस्राणि ८१८ हिन्दुपरिवाराः इस्लामवादिभिः स्वपैतृकसम्पत्त्याः निष्कासनस्य धमकी दत्ताः तथा च गतवर्षे ५७२ हिन्दुपरिवाराः निष्कासिताः। इस्लामवादिनः १५,११५ हिन्दुपरिवाराः बाङ्गलादेशात् निर्गन्तुं धमकीम् अयच्छन्, ४४५ हिन्दुपरिवाराः देशं त्यक्तुं बाध्यन्ते स्म । कुलम् एकलक्षं ९६ सहस्राणि हिन्दुपरिवाराः इस्लामवादिनः निरन्तरं धमकीकृताः सन्ति, इस्लामधर्मं स्वीकुर्वन्तु अथवा पलायनं कर्तुं प्रार्थयन्ति इति ज्ञापयन्ति। एतत् कारणं यत् ते सर्वे स्वस्थाने असुरक्षिततां अनुभवन्ति ।
बाङ्गलादेशे ९१ दुर्गामूर्तयः विध्वंसिताः
एतेषां अतिरिक्तं २०२२ तमस्य वर्षस्य अक्टोबर्-मासे दुर्गापूजा-उत्सवे इस्लामवादिनः ३५ आक्रमणानि अभवन्, बाङ्गलादेशे कट्टरपंथीभिः ९१ दुर्गा-मूर्तयः विध्वंसिताः च ततः पूर्वं २०२१ तमे वर्षे ४६ हिन्दुमहिलानां बलात्कारः अभवत्, ४११ तः अधिकाः हिन्दुमहिलाः मुसलमानैः शारीरिकरूपेण आक्रमणं कृतवन्तः । कट्टरमुसलमानैः ३२ हिन्दुजनाः गोमांसभक्षणं कर्तुं बाध्यतां प्राप्तवन्तः, तस्मिन् एव वर्षे २५२ हिन्दुजनाः मारिताः ।
हिन्दुजनसंख्या २२ प्रतिशतात् ७.९ प्रतिशतं यावत् न्यूनीभूता
समीपस्थे देशे हिन्दुसमुदायस्य विरुद्धं दशकशः उत्पीडनस्य परिणामेण अद्यत्वे बाङ्गलादेशे हिन्दुजनसंख्यायां तीव्रः न्यूनता अभवत् १९७१ तमे वर्षे २२ प्रतिशतात् २०२२ तमे वर्षे ७.९ प्रतिशतं यावत् न्यूनीकृतम् अस्ति । परन्तु अद्यापि बाङ्गलादेशे हिन्दुसमुदायस्य कठोरचुनौत्यस्य दस्तावेजीकरणं कर्तुं यूरोपीयप्रचारमाध्यमाः नास्ति।