
कराची । सः इदानीं पाकिस्ताने रोपितेन आतङ्कवादस्य बीजेन व्याकुलः अस्ति। अधुना पेशावर-नगरस्य एकस्मिन् मस्जिदे आत्मघाती आक्रमणं जातम्, यस्मिन् बहवः जनाः मृताः । अधुना पाकिस्ताने अन्यस्य मस्जिदस्य लक्ष्यं कृतम् अस्ति। कराचीनगरस्य अहमदिया मस्जिदस्य उपरि आक्रमणं कृतम् अस्ति। तहरीक-ए-लब्बैक पाकिस्तानस्य आतङ्कवादिनः मस्जिदस्य मीनाराणि अपि भग्नवन्तः।
पाकिस्ताने आर्थिकराजनैतिकसंकटेन सह आतङ्कवादः हिंसा च चरमसीमायां वर्तते । पाकिस्ताने अल्पसंख्याकानां उपरि अत्याचाराः अपि निरन्तरं वर्धन्ते । अधुना पाकिस्ताने अल्पसंख्यकत्वेन मन्यमाणानां अहमदीयमुस्लिमानां लक्ष्यं कृत्वा तेषां मस्जिदस्य उपरि आक्रमणं कृतम् अस्ति। तहरीक-ए-लब्बैक पाकिस्तानस्य आतङ्कवादिनः कराचीनगरस्य अहमदियासमाजस्य मस्जिदस्य उपरि आक्रमणं कृतवन्तः। मस्जिदं प्रविश्य विशालः जनसमूहः तस्य विध्वंसं कर्तुं आरब्धवान् ।
अस्याः घटनायाः एकः विडियो प्रकाशितः, यस्मिन् कराचीनगरस्य मस्जिदस्य मीनारान् भङ्गयन्तः दुष्टाः दृश्यन्ते। एते जनाः मस्जिदस्य विनाशार्थं मुद्गरादिसामग्रीः स्वैः सह आनयन्ति स्म । एते जनाः भित्तिसहायेन मस्जिदम् आरुह्य मीनारभङ्गं कर्तुं आरब्धवन्तः । तहरीक-ए-लब्बैक पाकिस्तान अहमदिया मुसलमानानां उपरि विशेषतया आक्रमणं करोति। अहमदिया मुसलमाना: पाकिस्ताने अल्पसंख्यकसमुदायः सन्ति, पाकिस्ताने तेषां द्वितीयश्रेणीनागरिकत्वेन व्यवहारः क्रियते । अनेके अहमदिया मुसलमानाः अपि ईश्वरनिन्दायाः मिथ्याआरोपेण मृत्युदण्डं प्राप्तवन्तः सन्ति।