
नवदेहली । प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य लोकप्रियता दिने दिने वर्धमाना अस्ति। न केवलं भारते अपितु प्रधानमन्त्री मोदी इत्यस्य आकर्षणं विदेशेषु अपि दृश्यते। वयं एतस्य विषये न वदामः, परन्तु मॉर्निङ्ग कन्सल्ट् इत्यस्य नवीनतमसर्वक्षणे एतत् दृश्यते। सर्वेक्षणस्य अनुसारं प्रधानमन्त्री मोदी लोकप्रियतायाः दृष्ट्या २२ देशानाम् दिग्गजनेतान् त्यक्तवान् अस्ति । नवीनतमसर्वक्षणे पीएम मोदी इत्यस्य अनुमोदनरेटिंग् ७८ प्रतिशतं प्राप्तम् अस्ति।
कृपया कथयन्तु यत् ‘Morning Consult’ इत्यस्य एतत् रेटिंग् २६ जनवरीतः ३१ जनवरीपर्यन्तं भवति। अस्मिन् सूचौ मेक्सिकोदेशस्य राष्ट्रपतिः लोपेज ओब्राडोरः प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य पश्चात् द्वितीयः अस्ति । तस्य अनुमोदनमूल्याङ्कनं ६८ प्रतिशतं भवति । तदनन्तरं ऑस्ट्रेलियादेशस्य पीएम अल्बानीस् तृतीयस्थाने अस्ति, यस्य रेटिंग् ५८% अस्ति । इटलीदेशस्य प्रधानमन्त्री जियोर्जिया मेलोनी चतुर्थस्थाने अस्ति। मेलोनी इत्यस्य रेटिंग् ५२ प्रतिशतम् अस्ति ।
Global Leader Approval: *Among all adults
Modi: 78%
López Obrador: 68%
Albanese: 58%
Meloni: 52%
Lula da Silva: 50%
Biden: 40%
Trudeau: 40%
Sánchez: 36%
Scholz: 32%
Sunak: 30%
Macron: 29%
Yoon: 23%
Kishida: 21%
*Updated 01/31/23https://t.co/Z31xNcDhTg pic.twitter.com/rxahbUCB0x— Morning Consult (@MorningConsult) February 2, 2023
षष्ठस्थाने जो बाइडेन्
ब्राजीलस्य राष्ट्रपतिः लूला डी सिल्वा अस्मिन् सूचौ ५० प्रतिशतं अनुमोदनरेटिंग् कृत्वा ५ स्थाने अस्ति । आश्चर्यवत् अस्मिन् सूचौ ‘महाशक्तिः’ अमेरिकीराष्ट्रपतिः जो बाइडेन् षष्ठस्थाने अस्ति । तस्य रेटिंग् ४० प्रतिशतं भवति । तस्य अनन्तरं कनाडादेशस्य प्रधानमन्त्री जस्टिन ट्रुडो इत्यस्य नाम आगच्छति । तस्य रेटिंग् अपि ४० प्रतिशतं भवति ।
अस्मिन् सूचौ भारतीयमूलस्य ब्रिटिशप्रधानमन्त्री ऋषिसुनकः १० स्थाने अस्ति । विश्वनेतृषु तस्य रेटिंग् ३० प्रतिशतं भवति । तस्मिन् एव काले अस्मिन् सूचौ फ्रांसदेशस्य राष्ट्रपतिः इमैनुएल मैक्रोन् ११ तमे स्थाने अस्ति । तस्य रेटिंग् २९ प्रतिशतम् अस्ति ।
सर्वेक्षणं कथं क्रियते, नमूनाकारः कः ?
मॉर्निङ्ग् कन्सल्ट् प्रतिदिनं २०,००० तः अधिकाः वैश्विकसाक्षात्काराः कुर्वन्ति । वैश्विकनेतुः विषये निर्मिताः आँकडा: साक्षात्कारे प्राप्तानां उत्तराणां आधारेण निर्मिताः भवन्ति। अमेरिकादेशे अस्य नमूनाकारः ४५,००० सहस्राणि अस्ति । अपरपक्षे अन्यदेशानां नमूनाकारः ५०० तः ५००० पर्यन्तं भवति । प्रत्येकस्मिन् देशे आयुः, लिङ्गं, क्षेत्रं, केषुचित् देशेषु शिक्षायाः आधारेण सर्वेक्षणस्य भारः भवति । अमेरिकादेशे जाति-जातीय-आधारेण अपि सर्वेक्षणं क्रियते ।