
मथुरा। सांसद साध्वी प्रज्ञा सिंह ठाकुर: मथुरायाः वृन्दावनं प्राप्त्वा तेन बागेश्वरधामस्य पीठाधीश्वरस्य धीरेन्द्रकृष्णशास्त्री इत्यस्य मुक्ततया समर्थनं कृतम् अस्ति । सः अवदत् यत् अनेके पाषण्डिनः सनातनधर्मं आक्रमयन्ति। ते सनातनधर्मस्य सामर्थ्यं न अवगच्छन्ति। यः सनातनधर्मस्य सामर्थ्यं न अवगच्छति, सः तादृशं उपद्रवं अवश्यमेव सृजति।
सः अवदत् यत् धीरेन्द्र कृष्णः हनुमत् जी इत्यस्य सामर्थ्ये दृढः अस्ति। हनुमत् जी इत्यस्य आध्यात्मिकं शाश्वतं च शक्तिं जगति कोऽपि न नकारयितुं शक्नोति। धीरेन्द्रकृष्णशास्त्री इत्यस्य पक्षं स्वीकृत्य सः अवदत् यत् भवन्तः आदर्शभाषायां मनःपाठं वदन्ति वा किमपि दिव्यशक्तिं वदन्ति वा। एकस्य प्रश्नस्य उत्तरे साध्वी अवदत् यत् भारतं विश्वगुरुः आसीत्, भविष्ये अपि भारतमातरं परमवैभवं प्रति नेत्वा भारतं भविष्यति। सनातनधर्मस्य एतस्य कार्यस्य अग्रे सारये धीरेन्द्रकृष्णशास्त्री अपि कार्यं कुर्वन् अस्ति तथा च ईश्वरं प्रार्थयामि यत् सः एवम् एव राष्ट्रसेवां करोतु।
सांसद प्रज्ञा ठाकुरः अवदत् यत् हिन्दुनां हिन्दुत्वस्य च अग्रे गमनम् दृष्ट्वा वामपक्षिणः दुःखिताः सन्ति। श्री रामचरित मानसस्य प्रतिलिपानां दहनस्य प्रश्ने साध्वी उक्तवती यत् पाखण्डिनः किमपि कुर्वन्ति चेदपि सनातनधर्मं राष्ट्रधर्मं च कदापि विजयं प्राप्तुं न शक्ष्यन्ति।
सः अवदत् यत् भारते सर्वेषां वक्तुं स्वतन्त्रता अस्ति, परन्तु यस्मिन् दिने ते अस्माकं धर्मे केनचित् प्रकारेण आक्रमणं कुर्वन्ति, तस्मिन् दिने तेभ्यः एतादृशं उत्तरं दीयते यत् ते न भूमिं प्राप्नुयुः, न च आकाशं प्राप्नुयुः। श्री रामचरित मानसस्य प्रतिलिपानि दहन्ति तेषां विरुद्धं कठोरकार्याणि अपि सः आग्रहं कृतवान् अस्ति। सः अवदत् यत् वृन्दावनस्य आगमनं बाङ्के बिहारी विना न भवितुं शक्नोति।