
नवदेहली। सर्वोच्चन्यायालयेन २००२ तमे वर्षे गुजरातदङ्गानां सम्बद्धस्य बीबीसी-वृत्तचित्रस्य सेंसरीकरणं रोधयितुं निर्देशं याचयित्वा सप्ताहत्रयेण केन्द्रसर्वकाराय तस्य प्रतिक्रियां याचयितुम् एकं सूचनां जारीकृतम्। अधुना शीर्षन्यायालयः अग्रिमे एप्रिलमासे अस्य विषयस्य श्रवणं करिष्यति।
उल्लेखनीयं यत् बीबीसी-वृत्तचित्रे ‘इण्डिया: द मोदी क्वेश्चन’ इत्यस्मिन् गुजरात-दङ्गानां विषये पीएम मोदी-विरुद्धं बहवः दावाः कृताः, यस्य कृते केन्द्रेण सामाजिक-माध्यमेषु, ऑनलाइन-चैनलेषु च तस्य प्रतिबन्धः कृतः आसीत् बीबीसी-वृत्तचित्रस्य प्रतिबन्धस्य अनन्तरं देशे सर्वत्र विवादस्य स्थितिः उत्पन्ना आसीत् । तदनन्तरं प्रतिबन्धस्य विरुद्धं वरिष्ठः पत्रकारः एन. राम, तृणमूल कांग्रेस सांसद महुआ मोइत्रा, अधिवक्ता प्रशांत भूषण च सर्वोच्चन्यायालये याचिका दाखिला।
सर्वोच्चन्यायालये दाखिलयाचिकायां याचिकाकर्तारः अवदन् यत् बीबीसी (ब्रिटिश प्रसारणनिगमस्य) वृत्तचित्रे दर्शितस्य सत्यस्य विषये सर्वकारः भीतः अस्ति। अयं प्रतिबन्धः दुर्भावनापूर्णः मनमाना च असंवैधानिकः च इति याचिकायां उक्तम् आसीत् ।
अनेकविश्वविद्यालयेषु कृतं परीक्षणम्
विवादास्पदस्य बीबीसी-वृत्तचित्रस्य प्रतिबन्धस्य अभावेऽपि केचन छात्रसङ्घाः देशस्य विभिन्नेषु विश्वविद्यालयपरिसरेषु तस्य प्रदर्शनं कृतवन्तः । तदनन्तरं बहुषु स्थानेषु हिंसा अपि दृष्टा, दिल्लीनगरस्य अम्बेडकरविश्वविद्यालये अपि तस्य प्रदर्शनं स्थगयितुं विद्युत् कटितम्।
पूर्णप्रतिबन्धस्य विषये याचिका अपि दाखिला अस्ति
अपरपक्षे सर्वोच्चन्यायालयेन भारते बीबीसी-वृत्तचित्रस्य पूर्णप्रतिबन्धं याचिकायाः तत्कालं सूचीकरणार्थं शुक्रवासरे पुनः उल्लेखं कर्तुं पृष्टम्। मुख्यन्यायाधीशः डी.वाई.चन्द्रचूडस्य नेतृत्वे एकः पीठः याचिकाकर्तायाः कृते उपस्थितः वकिलः शुक्रवासरे विषयस्य उल्लेखं कर्तुं पृष्टवान्।
व्याख्यातव्यं यत् शीर्षन्यायालयः हिन्दुसेना-अध्यक्षस्य विष्णुगुप्तस्य, एकस्य कृषकस्य बीरेन्द्रकुमारसिंहस्य च याचिकायाः श्रवणं कुर्वन् आसीत्, यस्मिन् बीबीसी-संस्थायाः तस्य कर्मचारिणां च विरुद्धं जाँचः अपि याचिता अस्ति। याचिकायां उक्तं यत् भारतस्य प्रधानमन्त्री मोदी च वैश्विक उदयस्य विरुद्धं बीबीसी-वृत्तचित्रे गहनमूलं षड्यंत्रं कृतम् अस्ति।