
नवदेहली। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः पुनः एकवारं देशे हिन्दुजनानाम् अल्पसंख्याकानां च स्थितिविषये चर्चां कृतवान्। सः मन्यते यत् यदि विश्वे कोऽपि देशः अस्ति यत्र अल्पसंख्याकाः अधिकतया सुरक्षिताः सन्ति तर्हि सः भारतः एव। अद्यत्वे भारतं सर्वाधिकधर्मनिरपेक्षम् इति सः एकस्मै समाचारचैनलस्य साक्षात्कारे उक्तवान्।
सीएम योगी इण्डिया टीवी इत्यस्मै साक्षात्कारे उक्तवान् यत्, ‘अद्य भारतं हिन्दुबहुमतम् अस्ति इति कारणेन अद्य धर्मनिरपेक्षः इति अस्माभिः न विस्मर्तव्यम्।’ अत्र सर्वेषां रक्षणस्य गारण्टी अस्ति… (हिन्दु) वसुधैवः कुतुम्बकस्य सन्देशे विश्वासं कृत्वा तस्य जीवनस्य भागं करोति।
सीएम पाकिस्तानस्य अफगानिस्तानस्य च उदाहरणं दत्तवान्
साक्षात्कारे मुख्यमन्त्री पाकिस्तान-अफगानिस्तान-देशयोः अल्पसंख्याकानां स्थितिविषये अपि चर्चां कृतवान् । अनेकेषु देशेषु अल्पसंख्यकसमुदायस्य धार्मिकस्थानानि कथं लक्ष्यं क्रियन्ते इति उदाहरणानि सः दत्तवान् । सीएम योगी अवदत्, ‘भवन्तः पश्यन्ति यत् पाकिस्तानस्य अन्तः किं भवति… अफगानिस्तानस्य अन्तः किं भवति, विश्वस्य अन्येषु देशेषु किं क्रियते यत् अन्येन कस्यचित् धर्मस्य सह’ इति।
मुख्यमन्त्री उक्तवान् यत् यदा विश्वे बहवः देशाः सन्ति यत्र तेषां (अल्पसंख्याकाः) धार्मिकस्थानानि ध्वस्तानि भवन्ति तदा तत्र कोऽपि न वदति। उदाहरणं सर्वेषां पुरतः अस्ति.. अतः जनाः किमर्थम् एवं वदन्ति, किं भवन्तः अस्य देशस्य उदारतायाः दण्डं दास्यन्ति वा?
ज्ञापयामः यत् ३० जनवरी दिनाङ्के योगी आदित्यनाथः उक्तवान् आसीत् यत् देशे अवैधरूपेण परिवर्तनं कुर्वन्तः जनाः स्वयोजनायां कदापि सफलाः न भविष्यन्ति। सः अवदत् यत् ‘बञ्जरा कुम्भ’ इत्यस्मिन् भागं गृह्णन्तः सर्वे जनाः ‘सनातनधर्मस्य’ अनुसरणं कुर्वन्तु, ये तान् वदन्ति यत् ते अस्य महान् धर्मस्य भागः न सन्ति, तेभ्यः सावधानाः भवेयुः।
सनातनधर्मस्य विषये जनाः गर्वम् अनुभवेयुः इति बोधयन् मुख्यमन्त्री अवदत् यत् एषः विश्वस्य प्राचीनतमः धर्मः अस्ति, यः बृहत्रूपेण मानवतायाः कल्याणस्य मार्गं प्रशस्तं करोति। अधुना समाजः जागरितः इति मुख्यमन्त्री अपि अवदत्। यथा भारतं स्वातन्त्र्यस्य अमृतस्य उत्सवं कुर्वन् अस्ति तथा देशः प्रतिदिनं नूतनानि ऊर्ध्वतानि स्केल करोति।