
नवदेहली। केन्द्रीयसञ्चारविद्युत्सूचनाप्रौद्योगिकीमन्त्री अश्विनीवैष्णवः राज्यसभायां अवदत् यत् २०२२-२३ तमे वर्षे प्रायः ५० सर्वकारीयजालस्थलानि हैक् कृताः। २०२०, २०२१, २०२२ च वर्षेषु क्रमशः ५९, ४२, ५० च सर्वकारीयजालस्थलेषु क्रमशः षट्, सप्त, अष्टौ च आँकडाभङ्गस्य घटनाः सन्ति इति वैष्णवः अवदत्।
सः अवदत् यत्, “सीईआरटी-इन् इत्यनेन सूचितं यत् २०२०, २०२१, २०२२ वर्षेषु क्रमशः २,८३,५८१, ४,३२,०५७, ३,२४,६२० दुर्भावनापूर्णघोटालाः ज्ञाताः निवारिताः च। देशे विदेशे च साइबर-आक्रमणस्य प्रयासाः कृताः इति सः अवदत् । वैष्णवस्य मते हैकर् जनाः गुप्तसर्वर-प्रयोगेन प्रणाल्याः परिचयं गोपयन्ति यतः ते आक्रमणं कुर्वन्ति, सङ्गणक-प्रणालीं च सम्झौतां कुर्वन्ति ।
केन्द्रीयमन्त्री अश्विनीवैष्णवः अवदत् यत्, “भारतीयसाइबरस्पेस् इत्यत्र बहिः देशस्य अन्तः च साइबर-आक्रमणानि कर्तुं समये समये प्रयत्नाः कृताः। एतादृशाः आक्रमणाः विश्वस्य विभिन्नेषु भागेषु स्थितानां कम्प्यूटर-प्रणालीनां क्षतिं कुर्वन्ति। छद्मरूपस्य च प्रयोगं कुर्वन्ति इति अवलोकितम्।” यस्मात् वास्तविकप्रणालीभ्यः आक्रमणानि प्रारभ्यन्ते तेषां परिचयं गोपयितुं तकनीकाः गुप्तसर्वरः च।”
भारतीय कम्प्यूटर आपत्कालीन प्रतिक्रियादलः (CERT-In) सेवाप्रदातृभिः, नियामकैः, कानूनप्रवर्तनाधिकारिभिः च सह समन्वयं कृत्वा एतादृशानां आक्रमणानां विरुद्धं आवश्यकं कार्यवाही करोति इति सः अवदत्। वैष्णवः अपि अवदत् यत्, “यदा साइबर-घटना भवति तदा सीईआरटी इन् प्रभावित सङ्गठनान् सचेष्टयति, आवश्यक सुधार कार्याणां विषये सल्लाहं च ददाति । तदतिरिक्तं अद्यतनतम-साइबर-धमकीनां, दुर्बलतानां, सुरक्षा-उपायानां च विषये नित्यं सचेतनाः, सल्लाहाः च प्रकाशयति।
केन्द्रेण पूर्वं २०१७ तः २०२२ पर्यन्तं सम्झौतां कृतानां सरकारीसोशलमीडियाखातानां, ईमेल जालस्थलानां च तुलने केन्द्रीयसञ्चार विद्युत् सूचना प्रौद्योगिकीमन्त्री अश्विनीवैष्णवेन प्रदत्ता संख्या तुल्यकालिकरूपेण अल्पा अस्ति केन्द्रेन २०२२ तमस्य वर्षस्य एप्रिलमासे सूचितं यत् विगतपञ्चवर्षेषु कुलम् ६४१ सर्वकारीय ट्विट्टर् खातानि, ईमेल जालपुटानि च सम्झौतानि अभवन् ।