
मुम्बई। अस्मिन् वर्षे भारतस्य ९ राज्येषु विधानसभानिर्वाचनं भविष्यति। यस्मिन् मध्यप्रदेशः, राजस्थानः, छत्तीसगढः, कर्नाटकः, तेलङ्गाना, त्रिपुरा, मेघालयः, नागालैण्डः, मिजोरमः च सन्ति । अतः आगामिवर्षे २०२४ तमे वर्षे लोकसभानिर्वाचनेन सह महाराष्ट्रे विधानसभानिर्वाचनं भवति। अतः विधानसभानिर्वाचनात् पूर्वं उद्धवठाकरे समूहस्य नेता आदित्यठाकरे सी.एम.शिण्डे इत्यस्मै आव्हानं कृतवान् अस्ति।
शिवसेनायां विभाजनस्य अनन्तरं विवादः न स्थगितः
शिवसेनायां विभाजनस्य अनन्तरं द्वयोः गुटयोः मध्ये विवादः अधुना यावत् न स्थगितः। उद्धव ठाकरे गुटस्य नेता आदित्य ठाकरे मुख्यमन्त्री एकनाथशिण्डे इत्यस्मै चुनौतीं दत्तवान्। आदित्यठाकरे उक्तवान् यत् यदि तस्य साहसं वर्तते तर्हि मम विरुद्धं विधानसभानिर्वाचनं प्रतिस्पर्धयेत्। आदित्य ठाकरे शिवसेना उद्धव बालासाहेब ठाकरे (उद्धव गुट) अध्यक्ष उद्धव ठाकरे इत्यस्य पुत्रः अस्ति ।
आदित्य ठाकरे सीएम शिंदें असंवैधानिकं मुख्यमन्त्री इति आह्वयत्
आदित्यठाकरे उक्तवान् यत् अहं असंवैधानिकं मुख्यमन्त्री एकनाथशिण्डे मम विरुद्धं निर्वाचनं कर्तुं चुनौतीं ददामि। महत्त्वपूर्णं यत् आदित्यठाकरे महाविकासाघाडीसर्वकारे अपि मन्त्री आसीत् । यदा शिवसेना दलद्वये विभक्तवती तदा आरभ्य आदित्यठाकरे विद्रोहीगुटस्य उपरि आक्रमणं कुर्वन् दृश्यते।
आदित्यठाकरे जनसभायां उक्तवान् यत् मुख्यमन्त्री एकनाथशिण्डे अतीव लोकप्रियः नेता इति मन्यते। अतः अहं आह्वानं करोमि यत् यदि तस्य साहसं भवति तर्हि सः मम विरुद्धं वर्लितः स्पर्धां कुर्यात्। उद्धव गुटनेता संजय राउत जी भी सीएम शिंदे को घेर गये। मुख्यमन्त्री स्वं महान् क्रान्तिकारी इति मन्यते इति अपि राउतः उक्तवान् । ३२ वर्षीयः युवकः तस्य पुरतः निर्वाचनं कर्तुं आव्हानं ददाति। अतः सीएम शिंदे इत्यनेन एतत् आव्हानं स्वीकृत्य आदित्यविरुद्धं स्पर्धा कर्तव्या।
उल्लेखनीयम् यत् महाराष्ट्रस्य मुख्यमंत्री एकनाथशिण्डे गतवर्षस्य ३० जून २०२१ दिनाङ्के महाराष्ट्रस्य मुख्यमन्त्रीपदस्य शपथं गृहीतवान् । तस्मिन् काले सीएम शिण्डे इत्यस्य नेतृत्वे शिवसेना-विधायकाः बहवः ठाकरे-विरुद्धं विद्रोहं कृत्वा समर्थनं निवृत्तवन्तः । तदनन्तरं उद्धवठाकरे बहुमतं त्यक्तवान् आसीत् यस्य कारणेन राज्ये तस्य सर्वकारस्य पतनम् अभवत् । शिंदेः एमवीए-पक्षं त्यक्त्वा भारतीयजनतापक्षेण सह गठबन्धनं कृतवान् आसीत् । ततः परं महाराष्ट्रे शिवसेनायाः द्वयोः गुटयोः मध्ये बालासाहेबठाकरे इत्यस्य विरासतां कः योग्यः उत्तराधिकारी इति विषये कलहः अभवत् ।