
नवदेहली । भारतविरुद्धं पाकिस्तानस्य महतीं षड्यंत्रं प्रकाशितम्। हैदराबादनगरे ‘लोन् वुल्फ् अटैक्’ (Lone Wolf Attack) इत्यस्य सज्जता प्रचलति स्म । हैदराबादतः गृहीतस्य आतङ्कवादिनः प्रश्नोत्तरे एतत् प्रकाशितम् अस्ति। आईएसआई-लश्करयोः कडिः अपि अग्रे आगतः। गृहीतः आतङ्कवादी जहीदः पाकिस्ताने उपविष्टानां संचालकानाम् सम्पर्कं कृतवान् आसीत्, तस्मै हस्तग्रेनेड्-आपूर्तिः अपि कृता आसीत् ।
सूचनानुसारं सः हन्डलर् आज्ञानुसारं बहवः जनान् अपि नियुक्तवान् आसीत् । सभायाः अथवा सार्वजनिकस्थानस्य उपरि आक्रमणं कर्तुं योजना सज्जीकृता आसीत् । एतत् सर्वं पाकिस्तानस्य आज्ञानुसारं भवति स्म । भारते साम्प्रदायिकसौहार्दं विघटयितुं षड्यंत्रं क्रियमाणम् आसीत् ।
आतङ्कवादिनः हस्तग्रेनेड्, नगदं, दूरभाषः च बरामदः
कृपया कथयन्तु यत् पाकिस्तानस्य षड्यंत्रं एनआईए इत्यस्य एफआईआर इत्यनेन प्रकाशितम् अस्ति। आतङ्कवादी जहीदस्य निगूढस्थानात् २ हस्तग्रेनेड्, प्रायः ४ लक्षरूप्यकाणां नगदं, द्वौ मोबाईलौ च बरामदौ प्राप्तौ। मीडिया-सञ्चारमाध्यमानां अनुसारं जहीदः पूर्वं २००५ तमे वर्षे आत्मघाती-बम-प्रकरणे कथितरूपेण संलग्नः इति कारणेन गृहीतः आसीत्, परन्तु प्रमाणस्य अभावात् २०१७ तमे वर्षे मुक्तः अभवत् ।
एनआईए-अनुसारं जहीदः स्वस्य गिरोहस्य सदस्यैः सह पाकिस्तानतः स्वसञ्चालकानां निर्देशानुसारं हैदराबादनगरे विस्फोटं, एकान्तवृक-आक्रमणं च सहितं आतङ्कवादीक्रियाकलापं कर्तुं षड्यंत्रं कृतवान्
जहीदः गतवर्षे एव गृहीतः आसीत्
एनआईए इत्यनेन उक्तं यत् इदमपि ज्ञातं यत् जहीदः स्वस्य संचालकानाम् हस्तग्रेनेड् प्राप्तवान्, साम्प्रदायिकतनावं जनयितुं नगरे जनसभासु शोभायात्रासु च तान् प्रक्षेपयितुं योजनां कुर्वन् अस्ति। भवद्भ्यः कथयामः यत् २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य २ दिनाङ्के हैदराबाद-पुलिसः अब्दुल-जहीद, मोहम्मद-समीउद्दीन, मेजर-हसन-फारूक् च जनसभासु ग्रेनेड्-प्रक्षेपणस्य षड्यंत्रं कृतवन्तः इति कारणेन गृहीतवन्तः आसन् ।