
नवदेहली । भारतस्य रिजर्वबैङ्केन अदानीसमूहस्य ऋणस्य विषये सर्वेभ्यः बङ्केभ्यः सूचनाः प्राप्ताः आसन् । अधुना निजीक्षेत्रस्य एक्सिसबैङ्केन उत्तरं दत्तं यत् अदानीसमूहाय बैंकेन दत्तं ऋणं कुलऋणस्य ०.९४ प्रतिशतं भवति। नियामकदाखिले सूचनां दत्त्वा बैंकेन उक्तं यत् वयं केवलं सुरक्षायाः, दायित्वस्य, ऋणस्य परिशोधनक्षमतायाः च आधारेण कस्यापि कम्पन्योः ऋणराशिं दद्मः।
अस्य कारणात् अदानी इत्यस्मै दत्ते ऋणे वयं सहजाः स्मः इति बैंकेन अपि उक्तम्। बैंकेन उक्तं यत् कोष आधारितं ऋणं ०.२९ प्रतिशतं, अनिधि आधारितं ऋणं ०.५८ प्रतिशतं भवति। २०२२ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कस्य आँकडानुसारं ०.०७ प्रतिशतं निवेशः कृतः अस्ति । एक्सिसबैङ्केन उक्तं यत् २०२२ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं १.५३ प्रतिशतं मानकसम्पत्त्याः कवरेजयुक्तं सशक्तं तुलनपत्रं वर्तते ।
केषां क्षेत्राणां कृते ऋणं दत्तम्
बैंकेन स्वस्य दाखिले सूचना दत्ता यत् अदानीसमूहस्य विद्युत्, संचरणं, बन्दरगाहं, गैसवितरणं इत्यादिषु क्षेत्रेषु ऋणं दत्तम् अस्ति। अक्षबैङ्कात् पूर्वं देशस्य बृहत्तमस्य बैंकस्य एसबीआइ इत्यस्मै अपि अदानीसमूहाय दत्तस्य ऋणस्य विषये सूचितम् आसीत् । दत्तं ऋणं २७ सहस्रकोटिरूप्यकाणि इति बैंकेन उक्तम् आसीत् । चिन्ता कर्तुं किमपि नास्ति इति बैंकेन उक्तम् आसीत् ।
एते बङ्काः ऋणानि अपि दत्तवन्तः
एक्सिस बैंकस्य पूर्वं एसबीआइ इत्यनेन २७,००० कोटिरूप्यकाणां ऋणं दत्तम् इति उक्तम् आसीत् । तस्मिन् एव काले द्वितीयबृहत्तमपञ्जाबराष्ट्रीयबैङ्कस्य (PNB) ७००० कोटिरूप्यकाणां बकाया अस्ति । तदतिरिक्तं बङ्क् आफ् बड़ौडा इत्यस्य कुलम् ७,००० कोटिरूप्यकाणां बकाया अस्ति । बङ्क्स् इत्यनेन किमपि चिन्ता अङ्गीकृता अस्ति।
अदानी समूहस्य कम्पनीनां स्टॉक्-मध्ये तीव्र-क्षयः अमेरिका-देशस्य शॉर्ट-सेलिंग्-संस्थायाः हिण्डन्बर्ग्-इत्यस्य प्रतिवेदनस्य अनन्तरं भवति इति वदामः। अमेरिकीसंस्थायाः संस्थायाः उपरि धोखाधड़ी, शेयरमूल्याङ्कनं च आरोपितम् आसीत्, यत् अदानीसमूहेन अङ्गीकृतम् अस्ति । हिण्डन्बर्ग् इत्यनेन अदानीसमूहस्य विषये २४ जनवरी दिनाङ्के एतत् प्रतिवेदनं प्रकाशितम् । तदनन्तरं अदानीसमूहः २०,००० कोटिरूप्यकाणां एफपीओ निष्कासितवान् ।