
इस्लामाबाद: । पाकिस्तानस्य पूर्वराष्ट्रपतिः जनरल् परवेज मुशर्रफः दीर्घकालं यावत् अस्वस्थतायाः अनन्तरं स्वर्गं गतः। सः दुबईनगरस्य एकस्मिन् चिकित्सालये चिरकालं यावत् प्रवेशितः आसीत् । तस्य हृदयं, वयः सम्बद्धाः च बहवः रोगाः आसन् । सः एव १९९९ तमे वर्षे भारतविरुद्धं कारगिलयुद्धस्य षड्यंत्रं कृतवान् । यदा मुशर्रफः सेनाप्रमुखः आसीत् तदा सः पाकिस्ताने अङ्करोपेण सैन्यकानूनम् अपि घोषितवान् आसीत् ।
कारगिलयुद्धस्य आरम्भं कृतवान् मुशर्रफः भारते एव जातः
७९ वर्षीयः जनरल् परवेज् मुशर्रफ् दीर्घकालं यावत् अनेकेषु गम्भीरेषु रोगैः पीडितः आसीत् । २०१६ तमस्य वर्षस्य मार्चमासात् आरभ्य दुबईनगरे सः चिकित्सां कुर्वन् आसीत् । सः बहुकालं यावत् वेण्टिलेटर्-इत्यत्र आसीत् । अस्मात् पूर्वमपि तस्य मृत्युः बहुवारं प्रचलिता आसीत् ।
उल्लेखनीयम्र यत् यत् परवेज मुशर्रफस्य जन्म भारतस्य राजधानी दिल्लीनगरे ११ अगस्त १९४३ दिनाङ्के अभवत् । १९६१ तमस्य वर्षस्य एप्रिल-मासस्य १९ दिनाङ्के पाकिस्तान-सैन्य-अकादमी-ककुल-इत्यस्मात् सः नियुक्तः । परवेज् मुशर्रफः १९९८ तमे वर्षे जनरल् इति पदं प्राप्तवान्, सेनाप्रमुखः (COAS) इति पदं च स्वीकृतवान् ।
परवेज मुशर्रफः नवाजशरीफं निष्कास्य कमानं स्वीकृतवान्
यदा जनरल् परवेज् मुशर्रफः श्रीलङ्कादेशे आसीत् तदा नवाजशरीफः शङ्कायाः आधारेण तं सेनाप्रमुखपदात् निष्कासितवान् । शरीफः मुशर्रफस्य स्थाने जनरल् अजीजः सेनाप्रमुखः अभवत् । नवाजः अत्र त्रुटिं कृतवान्, जनरल् अजीजः अपि परवेज् मुशर्रफस्य प्रति निष्ठावान् इति न अवगच्छत् । अन्ततः शरीफः यस्य सैन्यअङ्करोपस्य भयम् अनुभवति स्म सः अभवत् ।