
लखनऊ । उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्येन जातिगणनायाः समर्थनं प्रकटयित्वा राज्यस्य राजनीतिषु नूतनं हलचलं जनयति। सः भारतीयजनतापक्षस्य प्रथमः नेता अस्ति यः जातिगणनायाः समर्थनं करोति । कथयतु यत् सम्प्रति बिहारे राज्यसर्वकारेण जाति-आधारेण जनगणना क्रियते तथा च बिहार-सर्वकारस्य एतस्य निर्णयस्य अनन्तरं उत्तरभारतस्य अनेकेषु राज्येषु जातिगणनायाः आग्रहः अस्ति।
उल्लेखनीयम् यत् उपसीएम केशवप्रसाद मौर्यः उन्नावनगरस्य नवाबगञ्जे कार्यक्रमस्य अनन्तरं पत्रकारैः सह वार्तालापं कुर्वन् सः जातिगणनायाः पक्षे अस्ति इति अवदत्। परन्तु पूर्वं सः अपि उक्तवान् यत् यदा केन्द्रे सपा-बसपा-समर्थनेन काङ्ग्रेस-सर्वकारः आसीत् तदा एते दलाः किमर्थं तत् मुद्दा न कृतवन्तः।
एतेन सह उपसीएम केशवप्रसादमौर्यः अपि अखिलेशस्य शूद्रवक्तव्यस्य उपरि आक्रमणं कृतवान् । सः अवदत् यत्, “समाजवादीपक्षस्य अभियानम् अस्मिन् समये प्रचलति। यथा तस्मिन् निम्बूं योजयित्वा दुग्धं विदारयितुं कार्यं तथैव ते समाजस्य विभाजनार्थं कार्यं कुर्वन्ति, परन्तु तेषां एतत् षड्यंत्रं सफलं न भविष्यति। सः अवदत् यत् अहं स्वं हिन्दुः इति मन्ये। अहं गर्वेण वदामि यत् अहं हिन्दुः अस्मि।
मौर्यः अवदत् यत् अहं रामचरितमानसेषु विश्वासं करोमि। अहं अखण्ड मानसं पठितवान्। अधुना माताजी, हनुमान जी, रामलालस्य भव्य राममन्दिरस्य निर्माणार्थं श्री रामजन्मभूमिस्य सिपाही अभवम्, सः विषं प्रसारयिष्यति परन्तु समाजस्य विभाजनं न करिष्यामि।