
नवदेहली। प्रायः विवादेषु भवति वरिष्ठः काङ्ग्रेसनेता शशि थरूरः पुनः एकवारं विवादास्पदं ट्वीट् कृतवान्। पाकिस्तानस्य पूर्वराष्ट्रपतिस्य परवेज् मुशर्रफस्य मृत्योः विषये शोकं प्रकटयन् शशि थरूरः तं शान्तिबलम् इति वर्णितवान्। अस्य ट्वीट् इत्यस्य कारणात् अधुना सः सामाजिकमाध्यमेषु भृशं ट्रोल् क्रियते।
वस्तुतः केषाञ्चन उपयोक्तृभ्यः तस्य ट्वीट् न रोचते। परवेज् मुशर्रफस्य कारणेन कारगिल् युद्धं जातम् इति जनाः शशि थरूरं स्मारयन्ति स्म । जनाः मन्यन्ते यत् शोकप्रकटीकरणस्य वेषेण शशि थरूरः परवेज् मुशर्रफस्य अतिशयेन प्रशंसाम् अकरोत्, यत् सम्यक् नास्ति।
“Pervez Musharraf, Former Pakistani President, Dies of Rare Disease”: once an implacable foe of India, he became a real force for peace 2002-2007. I met him annually in those days at the @un &found him smart, engaging & clear in his strategic thinking. RIP https://t.co/1Pvqp8cvjE
— Shashi Tharoor (@ShashiTharoor) February 5, 2023
ट्वीट् मध्ये बद्धः प्रशंसासेतुः
शशि थरूरः ट्वीट् कृतवान् यत्, “पाकिस्तानस्य पूर्वराष्ट्रपतिः परवेज् मुशर्रफः दुर्लभरोगेण स्वर्गं गतः। एकदा भारतस्य कट्टरः शत्रुः सः २००२-२००७ तमे वर्षे शान्तिस्य वास्तविकशक्तिः अभवत्।” ट्वीट् इत्यस्य प्रतिक्रियारूपेण भाजपाप्रवक्ता शहजादः लिखितवान् यत्, “परवेज मुशर्रफः यः ओसामा बिन् लादेनस्य तालिबान् च प्रशंसाम् अकरोत्, सः राहुलगान्धी इत्यस्य अपि प्रशंसाम् अकरोत्। तं सज्जनम् इति उक्त्वा तस्य समर्थनस्य प्रतिज्ञां कृतवान्। सम्भवतः तदेव। ” कारणं यत् शशि थरूरः… कारगिलस्य वास्तुकारः आतङ्कवादस्य समर्थकः च” इति ।
एकः उपयोक्ता लिखितवान् यत्, “भवतः दीप्तिमत् श्रद्धांजलिम् अवलोक्य न केवलं पाकिस्तानस्य अपितु भारतीयराष्ट्रीयकाङ्ग्रेसस्य अपि हानिः इव दृश्यते।” शशि थरूरं लक्ष्यं कृत्वा अन्यः उपयोक्ता लिखितवान् यत्, “पूर्वकाङ्ग्रेस-अध्यक्षस्य परवेज् मुशर्रफस्य निधनस्य विषये श्रुत्वा दुःखितः” इति ।
उल्लेखनीयम् यत् ७९ वर्षीयः परवेज् मुशर्रफ् एमिलोइडोसिस् इति दुर्लभः रोगः आसीत्, यः सम्पूर्णशरीरे अङ्गेषु ऊतकयोः च एमिलोइड् इति असामान्यप्रोटीनानां निर्माणेन उत्पद्यमानः आसीत् मुशर्रफस्य जन्म १९४३ तमे वर्षे अगस्तमासस्य ११ दिनाङ्के दिल्लीनगरे अभवत् । १९९९ तमे वर्षे देशे सैन्यकानूनस्य आरोपणस्य अनन्तरं सः मुख्यकार्यकारीपदं स्वीकृतवान्, २००१ तः २००८ पर्यन्तं पाकिस्तानस्य राष्ट्रपतित्वेन च कार्यं कृतवान् ।
देशद्रोहस्य मृत्युदण्डः
राष्ट्रपतिपदं त्यक्त्वा २०१३ तमस्य वर्षस्य डिसेम्बरमासे देशद्रोहस्य आरोपः कृतः, २०१४ तमस्य वर्षस्य मार्चमासे च मृत्युदण्डः दत्तः । परन्तु पश्चात् तस्य दण्डः स्थगितः अभवत् । २०१६ तमे वर्षात् पाकिस्तानस्य पूर्वप्रधानमन्त्री परवेज् मुशर्रफः दुबईनगरे निवसति स्म । तस्य परिवारेण गतवर्षे ट्वीट् माध्यमेन सूचना दत्ता आसीत् यत् एकस्य रोगस्य कारणेन तस्य जीवितस्य सम्भावनाः अत्यल्पाः सन्ति।