
मुम्बई। महिलाप्रीमियरलीगस्य नीलामः भवितुं प्रवृत्तः अस्ति किन्तु भारतीयदलस्य ध्यानं पाकिस्तानविरुद्धं टी-२० विश्वकपस्य उद्घाटनक्रीडायां वर्तते यस्मिन् ते अण्डर-१९ दलस्य सफलतां पुनः कर्तुम् इच्छन्ति। महिलानां आईपीएल-क्रीडायाः नीलामः फेब्रुवरी-मासस्य १३ दिनाङ्के मुम्बईनगरे भविष्यति, भारतस्य पाकिस्तानस्य च टी-२० विश्वकप-क्रीडायाः आयोजनं १२ फरवरी दिनाङ्के अत्र भविष्यति।
टी-२० विश्वकपस्य कप्तानानां पत्रकारसम्मेलने हरमनप्रीतः अवदत् यत्, “निलामात् पूर्वं अस्माकं अतीव महत्त्वपूर्णाः मेलनानि क्रीडितव्यानि सन्ति, अस्माकं ध्यानं तस्मिन् एव वर्तते” इति हरमनप्रीतः अवदत् यत्, “अयं विश्वकपः सर्वाधिकं महत्त्वपूर्णः अस्ति अस्माकं ध्यानं ICC ट्राफी इत्यत्र अस्ति। एतानि सर्वाणि वस्तूनि प्रचलन्ति तथा च एकः क्रीडकः जानाति यत् तस्य कृते किं महत्त्वपूर्णम् अस्ति तथा च कथं ध्यानं स्थापयितव्यम् इति।
विश्वकपः अस्माकं कृते महत्त्वपूर्णः अस्ति – हरमनप्रीतः
हरमनप्रीतः अवदत् यत्, “वयं पर्याप्ताः परिपक्वाः स्मः यत् अस्माकं कृते किं महत्त्वपूर्णं इति वयं जानीमः” शफाली वर्मा इत्यस्य कप्तानत्वेन भारतीयदलः गतमासे प्रथमं १९ वर्षाभ्यन्तरविश्वकपं जित्वा विजयं प्राप्तवान्। वरिष्ठदलम् अपि एतां सफलतां पुनः कर्तुम् इच्छति। हरमनप्रीतः अवदत् यत्, “अण्डर-१९ विश्वकपं दृष्ट्वा वयं प्रेरिताः स्मः। सः अस्मान् उत्तमं प्रदर्शनं कर्तुं प्रेरितवान्। अस्माकं सर्वेषां कृते एषः विशेषः क्षणः आसीत् तस्याः सफलता अधिकानि बहूनि बालिकाः क्रिकेट्-क्रीडां कर्तुं प्रेरयिष्यति यत् अस्माकं लक्ष्यं सर्वदा एव अस्ति” इति ।
महिलानां आईपीएलतः अपेक्षा
भारतीयकप्तानः आशासत् यत् महिलानां आईपीएल-क्रीडा भारते महिलाक्रिकेट्-क्रीडायाः विकासे तथैव योगदानं दास्यति यथा महिला-बिग्-बैश-अथवा द हण्ड्रेड्-क्रीडायाः आस्ट्रेलिया-इङ्ग्लैण्ड्-देशयोः। “अस्माकं कृते एषः महत् दिवसः यतः वयं वर्षाणां यावत् एतत् प्रतीक्षामहे। अग्रिमाः मासद्वयं त्रयः च अतीव महत्त्वपूर्णाः सन्ति । वयं दृष्टवन्तः यत् तेषु देशेषु महिलानां क्रिकेट्-क्रीडायाः विकासे महिलानां बिग् बैश-लीग्, द हण्ड्रेड् च कथं साहाय्यं कृतवन्तः | आशास्ति यत् अस्माकं देशे अपि एतत् भविष्यति” इति।