
-विभिन्नसम्मेलनानां मार्गप्रदर्शनानां च माध्यमेन प्राप्ताः अभिलिखिताः निवेशप्रस्तावाः
-द्वाविंशतिलक्षकोटिरुप्यकाणां निवेशेन प्रदेशे द्विकोटि प्रत्यक्षं परोक्षं वृत्तिप्राप्तुः सम्भावना
-द्वादशसहस्राः लघुमध्यमं च निवेशकैः प्रदेशे 1.20लक्षकोटिरुप्यकाणां करिष्यते निवेशः
-शताधिकैः निवेशकैः त्रिसहस्राधिककोट्यधिकेभ्यः निवेशार्थं दत्ताः प्रस्तावाः सहमतिज्ञापनपत्राणि च
लखनऊ, (अंशूू गुप्ता) । उत्तरप्रदेशः विश्वस्य सर्वेभ्यः निवेशकानां निवेशस्य सर्वाधिकं प्राधान्यं गन्तव्यं जातम् अस्ति । योगिसर्वकारेण राज्ये यत् निवेशानुकूलं वातावरणं निर्मितम् अस्ति तस्मात् कारणात् विश्वस्य सर्वेभ्यः निवेशकाः उत्तरप्रदेशे निवेशं कर्तुम् इच्छन्ति । फरवरीमासस्य दशदिनाङ्कतः द्वादशदिनाङ्कपर्यन्तं भवितुं गच्छन्त्याः उत्तरप्रदेशवैश्विकनिवेशशिखरसम्मेलात् पूर्वमपि निवेशकसम्मेलनानां माध्यमेन राज्यस्य अन्तः विभिन्नदेशेभ्यः, प्रमुखेभ्यः महानगरेभ्यः, मण्डलेभ्यः, मण्डलेभ्यः, विभागेभ्यः च निवेशकान् आकर्षयितुं सर्वकारः समर्थः अभवत् तथा च मार्गप्रदर्शनानि सहस्राधिकानि सहमतिज्ञापनपत्राणि प्राप्तानि ।
प्राप्तसूचनानुसारम् एतेषां ज्ञापनपत्राणां निवेशप्रस्तावानां च माध्यमेन प्रायः द्वाविंशतिलक्षकोटिरूप्यकाणां निवेशः, द्विकोटिप्रत्यक्ष-अप्रत्यक्ष-वृत्त्याः अवसराः च सृज्यन्ते इति सम्भावना वर्तते । उत्तरप्रदेशवैश्विकनिवेशकशिखर सम्मेलनस्य समये तदनन्तरं च निवेशस्य राशिः अधिकवृद्धेः प्रबलः सम्भावना वर्तते । उल्लेखनीयं यत् राज्यस्य योगिसर्वकारेण वैश्विकनिवेशकशिखरसम्मेलनद्वारा सर्वेभ्यः विभागेभ्यः सप्तदशलक्षकोटिरूप्यकाणां निवेशस्य लक्ष्यं दत्तम् आसीत् । वैश्विकनिवेशकशिखरसम्मेलनम् पूर्वमपि सर्वकारः सहमतिज्ञापनपत्रनिवेशप्रस्तावैः लक्ष्यात् परं गतः अस्ति ।
लघुनिवेशकाः दास्यन्ति अधिकतमं वृत्तिः
रोचकी वार्ता एषा अस्ति यत् अडानी–अम्बानी–बिड़ला इत्यादयः बृहत् उद्योगिनः यदा राज्ये निवेशार्थं स्वस्य मार्गचित्रं सज्जयन्ति तदा अपरपक्षे लघु उद्योगिनः अपि निवेशार्थं बहुसङ्ख्येन राज्यं आगच्छन्ति । विवरणानुसारं उत्तरप्रदेशे पञ्चाशतकोटिरूप्यकाणां यावत् निवेशस्य प्रस्तावः कृतः अथवा सहमतिज्ञापनपत्राणि हस्ताक्षरं कृतवन्तः प्रायः द्वादशसहस्रनिवेशकाः सन्ति । एतेषां निवेशकानां माध्यमेन राज्ये 1.20लक्षकोटिभ्यः अधिकस्य निवेशस्य सम्भावना वर्तते । एते लघुनिवेशकाः राज्ये अधिकतमं वृत्तिं सृजन्ति । यदि एतत् निवेशं साकारं भवति तर्हि राज्ये 1.30कोटिः प्रत्यक्षाः परोक्षतया वा वृत्त्याः अवसराः उपलभ्यन्ते।
पञ्चादशशतनिवेशकाः पञ्चाशत् तः पञ्चशतकोटिपर्यन्तं कर्तुं शक्नुवन्ति निवेशम्
लघुनिवेशकानां अनन्तरं तेषां निवेशकानां क्रमः भवति ये पञ्चाशत् कोटितः द्विशतकोटिपर्यन्तं निवेशं कर्तुं उत्साहिताः सन्ति । अस्मिन् वर्गे एकसहस्रतः अधिकाः उद्यमिनः राज्ये निवेशार्थं प्रस्तावः सहमतिज्ञापनं च कृतवन्तः । एतेषां माध्यमेन राज्ये प्रायः एकलक्षकोटिनिवेशः कर्तुं शक्यते । एतेषां निवेशानां माध्यमेन राज्यस्य युवानां कृते विंशतिलक्षाधिकं प्रत्यक्षं परोक्षं वा वृत्त्याः अवसरं प्राप्स्यति । तथैव द्विशतकोटितः पञ्चशतकोटिपर्यन्तं निवेशं कुर्वतां निवेशकानां संख्या चतुर्शततः अधिका अस्ति । एतेषां निवेशकानां माध्यमेन राज्ये 1.10 लक्षकोटिभ्यः अधिकं निवेशः भविष्यति तथा च सार्धचतुर्लक्षाधिकाः वृत्त्याः अवसराः प्रत्यक्षतया परोक्षतया वा सृज्यन्ते।
द्वात्रिंशत् लक्षं वृत्त्याः प्रदातुं शक्नुवन्ति बृहत् निवेशकाः
बृहत् निवेशकानां विषये वदामः तु पञ्चशतकोटिभ्यः अधिकाः निवेशकाः अस्मिन् वर्गे आगच्छन्ति । एतेषु त्रिशत् तः अधिकाः निवेशकाः सन्ति । एते निवेशकाः राज्ये चतुर्लक्षकोटिरूप्यकात् अधिकं निवेशं कर्तुं शक्नुवन्ति । अस्य निवेशस्य माध्यमेन विंशतिलक्षाधिकाः युवानः प्रत्यक्षं परोक्षं च वृत्तिं प्राप्तुं शक्नुवन्ति। अस्य वर्गस्य अनन्तरं बृहत्तमाः उत्तमनिवेशकाः च सन्ति । एते एव निवेशकाः राज्ये त्रिसहस्रकोटिरूप्यकाणि वा अधिकं वा निवेशयितुं योजनायां कार्यं कुर्वन्ति । एतादृशानां निवेशकानां सङ्ख्या एकशततः सार्धैकशतपर्यन्तं भवति तथा च तेषां माध्यमेन राज्यं अधिकतमं चतुर्दशलक्षकोटिनिवेशं प्राप्तुं शक्नोति यत् राज्ये द्वादशलक्षाधिकानां वृत्त्याः अवसरानां निर्माणे सहायकं भविष्यति।