
अङ्कारा। सोमवासरे तुर्की-सीरिया-देशयोः भूकम्पाः अनुभूताः । समाचारसंस्थायाः एएफपी इत्यस्य अनुसारं सोमवासरे तुर्कीदेशस्य नुर्दगीतः २३ कि.मी.दूरे ७.८ तीव्रतायां भूकम्पः अभवत् । प्रायः एकनिमेषपर्यन्तं यावत् चलितस्य अस्य भूकम्पस्य कारणेन बहवः भवनानि पतितानि सन्ति । भवनानां मलिनतायाः अधः दफनस्य कारणेन कुलम् १५०० तः अधिकाः जनाः मृताः सन्ति । तस्मिन् एव काले पुनः द्वयोः देशयोः ७.६ तीव्रतायां भूकम्पः अभवत् ।
सूचनानुसारं भूकम्पेन द्वयोः देशयोः बहु प्राणहानिः सम्पत्तिः च अभवत् । तुर्कीदेशे १०१४ तमे वर्षे सीरियादेशे च अस्य भूकम्पस्य कारणेन ४०० तः अधिकाः जनाः प्राणान् त्यक्तवन्तः । तस्मिन् एव काले आहतानाम् संख्या २००० पारिता अस्ति । राज्यप्रसारकस्य टीआरटी इत्यस्य चित्रेषु तुर्कीदेशे भवनानां व्यापकं क्षतिः दृश्यते तथा च जनाः पलायनार्थं हिमाच्छादितमार्गेषु सङ्घटिताः आसन्। रायटर्-पत्रिकायाः अनुसारं प्रायः एकनिमेषपर्यन्तं भूकम्पः अभवत्, तस्मात् अनेके भवनानि पतितानि, खिडकयः च भग्नाः अभवन् ।
तुर्कीदेशे भूकम्पेन जनानां मृत्योः विषये पीएम मोदी दुःखं प्रकटितवान्। सः अवदत् यत् तुर्कीदेशे प्राणहानिः सम्पत्तिक्षतिः च अभवत् इति कारणेन अहं अतीव दुःखितः अस्मि। प्रधानमन्त्रिणा उक्तं यत् भारतं तुर्कीदेशस्य जनानां सह एकतायां तिष्ठति, एतस्याः दुःखदघटनायाः निवारणाय सर्वं सम्भवं साहाय्यं दातुं सज्जः अस्ति।
हाबेर्तुर्क् दूरदर्शनस्य अनुसारं समीपस्थेषु मलत्या, दियारबकिर्, मलत्या च प्रान्तेषु अपि अनेकानि भवनानि पतितानि । परन्तु मृतानां संख्यायाः विषये तत्कालं कोऽपि सूचना न प्राप्ता । लेबनान-सीरिया-देशयोः अपि एतत् कम्पनम् अनुभूतम् । सीरियादेशस्य राज्यसञ्चारमाध्यमेषु उत्तरे अलेप्पोनगरे, मध्यनगरे हामानगरे च केचन भवनानि पतितानि इति ज्ञातम्।
उल्लेखनीयम् यत् जर्मन-भूविज्ञान-संशोधनकेन्द्रस्य (GFZ) अनुसारं मध्य-तुर्की-देशे १० कि.मी.-गभीरतायां ७.८ परिमाणस्य भूकम्पः अभवत् । तुर्कीदेशस्य आपदा-आपातकाल-प्रबन्धन-प्राधिकरणेन (AFAD) उक्तं यत्, भूकम्पः एकं निमेषं यावत् अनुभूतम्। तुर्कीदेशस्य अधिकारिणः अद्यापि किमपि क्षतिं वा चोटं वा न ज्ञातवन्तः, परन्तु सामाजिकमाध्यमजालेषु प्रकाशितेषु भिडियोषु अनेके भवनानि पतितानि दृश्यन्ते।