
बेंगलुरु। प्रधानमन्त्रिणा नरेन्द्रमोदी सोमवासरे तुमाकुरुनगरे एशियादेशस्य बृहत्तमस्य हेलिकॉप्टरनिर्माणसुविधायाः उद्घाटनं कृतवान्। अस्मिन् काले सः अवदत् यत् द्विगुण इञ्जिन सर्वकारेण कर्णाटकं निवेशकानां ‘प्रथम-परिचयः’ कृतः। कार्यक्रमे पीएम अनेकेषु विषयेषु उक्तवान्। एतेन सह सः राफेल् आरोपाणां विषये काङ्ग्रेस-पक्षे तीव्र-आक्रमणं कृतवान् । विधानसभानिर्वाचनात् पूर्वं प्रधानमन्त्री राज्ययात्रायां वर्तते इति सूचयामः।
अधुना सत्यमेव अग्रे आगच्छति : मोदी
काङ्ग्रेसपक्षं लक्ष्यं कृत्वा पीएम मोदी उक्तवान् यत् हिन्दुस्तान एरोनॉटिक्स लिमिटेड् (HAL) इत्यस्य उपयोगेन केन्द्रे भाजपासर्वकारस्य विरुद्धं केचन जनाः बहवः मिथ्या आरोपाः कृतवन्तः, परन्तु अधुना सत्यमेव अद्य सर्वेषां समक्षं आगच्छति। काङ्ग्रेसस्य नाम न दत्त्वा सः अवदत् यत् “एच.ए.एल.-विषये दुर्सूचनाः प्रसारिताः, अस्माकं सर्वकारस्य विरुद्धं बहवः मिथ्या-आरोपाः अपि कृताः” इति ।
द्विगुणित इञ्जिन सरकारः कथं कार्यं करोति : प्रधानमंत्री
पीएम हिन्दुस्तान एरोनॉटिक्स लिमिटेड् इत्यस्य उद्घाटनानन्तरं सः अवदत् यत् ‘तुमाकुरु इत्यनेन अद्य एकः बृहत् हेलिकॉप्टरकारखानः प्राप्तः।’ कर्नाटकं युवानां प्रतिभानां, नवीनतायाः च भूमिः अस्ति । कर्नाटकस्य निर्माणपराक्रमं विश्वं पश्यति, ड्रोन् निर्माणात् आरभ्य तेजस् युद्धविमानपर्यन्तम्। हेलिकॉप्टरकारखानस्य उद्घाटनं द्विइञ्जिनसर्वकारः कथं कार्यं करोति इति उदाहरणम् अस्ति ।