
मुंबई । प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे अल जामिया तुस सैफिया अरबी अकादमीयाः मुम्बईपरिसरस्य उद्घाटनं कृतवान्। प्रधानमन्त्री मोदी दाऊदी बोहरा समुदायस्य कार्यक्रमं सम्बोधितवान्। यस्मिन् सः अवदत्-‘अहं भवतः कुटुम्बस्य सदस्यः अस्मि। परन्तु, मम एकः शिकायतया अस्ति यत् भवान् बहुवारं माननीयप्रधानमन्त्री इति आह्वयत्। अहं भवतः कुटुम्बस्य सदस्यः अस्मि। अहं न मुख्यमन्त्री न प्रधानमन्त्री। अहं चतुःपुस्तकानि यावत् बोहरासमुदायेन सह सम्बद्धः अस्मि।
भारतीय कलेवर में ढली आधुनिक शिक्षा व्यवस्था देश की प्राथमिकता है। इसके लिए हम हर स्तर पर काम कर रहे हैं। pic.twitter.com/YaKwyRxZZN
— Narendra Modi (@narendramodi) February 10, 2023
प्रधानमन्त्री नरेन्द्रमोदी इत्यपि उक्तवान् यत्, ‘अल जामिया-तुस-सैफिया-परिसरस्य दर्शनं मम स्वपरिवारस्य दर्शनं इव अस्ति।’ एतत् मम कुटुम्बम् अद्य अहं गृहे अस्मि। मम यत् सौभाग्यं अस्ति तत् अत्यल्पेषु जनानां कृते अस्ति। चत्वारि पुस्तिकाः मम गृहं गतवन्तः।’
Delighted to join the programme to mark the inauguration of the new campus of @jamea_saifiyah in Mumbai. @Dawoodi_Bohras pic.twitter.com/whzwwXGhjM
— Narendra Modi (@narendramodi) February 10, 2023
प्रधानमन्त्री मोदी स्वसम्बोधने उक्तवान् यत्, ‘समुदायः, संस्था वा समाजः कालान्तरे कियत् प्रासंगिकतां निर्वाहितवान् इति ज्ञायते।’ कालान्तरेण परिवर्तनं भवति। परन्तु, विकासस्य परीक्षायां दाऊदी बोहरा समुदायः सर्वदा स्वं सिद्धं कृतवान् अस्ति। सः अवदत्, अद्यत्वे अल्जामी-तुस्-सैफिया इत्यादीनां महत्त्वपूर्णानां शैक्षणिकसंस्थानां विस्तारः तस्यैव जीवन्तं उदाहरणम् अस्ति।
Lauded the @Dawoodi_Bohras for their many efforts to further social welfare and human empowerment. pic.twitter.com/omSvJ93WKo
— Narendra Modi (@narendramodi) February 10, 2023
प्रधानमन्त्री नरेन्द्रमोदी अपि स्वसम्बोधने दाऊदीबोहरासमुदायेन सह वर्षाणां गहनसम्बन्धस्य उल्लेखं कृतवान् । सः अवदत्- ‘दाऊदी बोहरा-समुदायेन सह मम सङ्गतिः अतीव पुरातनः अस्ति। एषः सम्बन्धः कस्मात् अपि न निगूढः अस्ति । पीएम एकां घटनां कथितवान्। उक्तवान्, मम एकस्मिन् भ्रमणकाले सैयदना साहबः ९८ वर्षेषु ८०० तः अधिकान् छात्रान् पाठयति इति दृष्टवान्। सा घटना अद्यत्वे अपि मां प्रेरयति।
आज देश जब अपनी आजादी के अमृतकाल की यात्रा शुरू कर रहा है, तो शिक्षा के क्षेत्र में बोहरा समाज के योगदान की अहमियत और भी बढ़ जाती है। pic.twitter.com/pHoZxgz75Q
— Narendra Modi (@narendramodi) February 10, 2023
बोह्राभ्रातृभगिनीभ्यः सदा प्रीतिः प्राप्तः
पीएम मोदी उक्तवान् – ‘अहं न केवलं देशे, अपितु विदेशे अपि कुत्रचित् गच्छामि, मम बोहरा-भ्रातरः भगिन्यः च निश्चितरूपेण मां मिलितुं आगच्छन्ति।’ किमर्थं न जगतः कस्मिन् अपि कोणे भवितव्यम्। किमर्थं न कस्मिन् अपि देशे। भारतस्य भारतस्य चिन्ता, प्रेम च तेषां हृदयेषु सर्वदा दृश्यते। बोहराभ्रातृभगिनीभ्यः मम सदा प्रेम प्राप्तः।
At a time when India assumes the G-20 Presidency, the @Dawoodi_Bohras can become great brand ambassadors of the strength and skills of India. pic.twitter.com/UpL1E1Ebe8
— Narendra Modi (@narendramodi) February 10, 2023