
नवदेहली। पिष्टस्य महङ्गानि सामान्यजनस्य कृते उपशमस्य वार्ता अस्ति। केन्द्रसर्वकारेण मुक्तबाजारविक्रययोजनायाः (OMSS) अन्तर्गतं गोधूमस्य नीलाममूल्येषु कटौती कृता अस्ति। केन्द्रेण गोधूमस्य आरक्षितमूल्यं न्यूनीकृतम्, अतः पिष्टस्य मूल्यं न्यूनीकृतम् अस्ति । ओएमएसएस इत्यस्य अन्तर्गतं गोधूमस्य विक्रयणार्थं आरक्षितमूल्यं एफएक्यू (FAQ) कृते २३५० रुप्यक/क्विंटल (पैन इण्डिया) तथा परिवहनव्ययघटकस्य विना यूआरएस गोधूमस्य कृते २३०० रुप्यक/क्विण्टलः भविष्यति। अधुना गोधूमस्य मूल्यं प्रतिकिलो २१.५० रूप्यकाणि भविष्यति।
उल्लेखनीयं यत् फरवरीमासस्य प्रथमसप्ताहात् ओएमएसएस अन्तर्गतं ३ कोटिटनगोधूमस्य विक्रयणार्थं प्रस्तावः कृतः अस्ति तथा च प्रथमनिविदाः भारतीयखाद्यनिगमस्य क्षेत्रीयकार्यालयैः २०२३ जनवरीमासे २५ दिनाङ्के निर्गताः। फेब्रुवरी मासस्य प्रथमदिनात् आरभ्य नीलामः आरब्धः अस्ति ।
गोधूमस्य मूल्ये कटनेन पिष्टस्य मूल्यं प्रतिकिलो द्विरूप्यकाणि न्यूनीकृतम् अस्ति। अधुना गोधूमस्य विक्रयः प्रतिकिलो २७.५० रुप्यकेण भविष्यति। राज्यसरकार: , सहकारीसङ्घस्य/ महासंघस्य/ एनसीसीएफ/ नाफेड/ केन्द्रीयभण्डारस्य/ राज्यसर्वकारस्य कृते रियायतदरः तदा एव प्रवर्तते यदा ते गोधूमं आटे परिवर्तयन्ति तथा च 27.50/किलोग्रामात् अधिकं न एमआरपी विक्रयन्ति। अग्रिमः नीलामः १५ फेब्रुवरी दिनाङ्के भविष्यति।