
मार्चमासस्य ६ दिनाङ्कपर्यन्तं सजगः भवितुम् अर्हन्ति
वैदिकज्योतिषशास्त्रस्य अनुसारं शनिः जनवरीमासे १७ दिनाङ्के कुंभराशिं संक्रमणं कृतवान् । ३१ जनवरी दिनाङ्के ते अपि स्वस्य राशिचक्रे अस्तं कृतवन्तः । शनिस्य राशिपरिवर्तनार्थं सार्धद्वयमासाः यावत् समयः भवति । अधुना शनिः मार्चमासस्य ६ दिनाङ्कपर्यन्तं उदयति। परन्तु तेषां अस्तं गमनम् सर्वान् राशिचक्रान् प्रभावितं करिष्यति। कस्यचित् जीवने शुभं सिद्धं भविष्यति। कुत्रचित् जनानां कष्टानि वर्धयिष्यति। शनैश्चतुर्राशिनां कृते अतीव अशुभं भविष्यति । तेषां जीवने समस्याः वर्धन्ते।
मिथुनराशि:
शनिदेवः अस्य राशिस्य स्वामी मन्यते । सः देशीयानां कुण्डलीयाः ९ तमे ग्रहे अस्तं कृतवान्, येन जीवने कष्टानि वर्धयितुं शक्यन्ते । धनहानिः सम्भावना वर्धमाना अस्ति । दुर्भाग्यं भवतः अनुसरणं कर्तुं शक्नोति। काश्चन दुर्वार्ता प्राप्यते। स्वस्य स्वास्थ्यस्य विशेषं पालनं कुर्वन्तु।
वृषभ राशिः
अस्य राशिचक्रस्य देशीयाः अपि शनिग्रहेण प्रभाविताः भवितुम् अर्हन्ति । जीवनस्य समस्याः वर्धयितुं शक्नुवन्ति। क्षेत्रे, करियरे च विघ्नाः भवितुम् अर्हन्ति । यावत् राशिः न उद्भवति तावत् सावधानतायाः आवश्यकता वर्तते।
तुला
तुला राशिजनानाम् कुण्डलीयाः ५ तमे गृहे शनिः अस्तं गन्तुं गच्छति। यस्य कारणेन धनं, शिक्षा, पारिवारिकसमस्याः च वर्धयितुं शक्नुवन्ति। स्वास्थ्यसम्बद्धा समस्या अपि भवितुम् अर्हति । तनावः वर्धयितुं शक्नोति। गर्भिणीनां विशेषं पालनं कुर्वन्तु।
मेषराशिः
अस्य राशिचक्रस्य मूलनिवासिनां कुण्डलीयाः ११ तमे गृहे शनिः अस्तं गच्छति । यत् शिक्षां, करियरं च प्रभावितं करिष्यति। एषः निवेशस्य योग्यः समयः नास्ति। धनस्य हानिः भवितुम् अर्हति । अनेकाः समस्याः अग्रे आगन्तुं शक्नुवन्ति।