
चीनदेशं त्यक्त्वा अस्मिन् वर्षे भारतं सर्वाधिकजनसंख्यायुक्तः देशः भविष्यति। वाशिङ्गटननगरस्य चिन्तनसमूहस्य प्यू रिसर्च सेण्टर इत्यस्य प्रतिवेदने एतत् दावितं अस्ति। अस्मिन् सन्दर्भे चीनदेशः १९५० तमे वर्षात् सर्वाधिकजनसंख्यायुक्तः देशः अस्ति । प्रतिवेदनानुसारं जनसङ्ख्यायाः दृष्ट्या भारतं एप्रिलमासे चीनदेशं अतिक्रमयिष्यति इति अपि संयुक्तराष्ट्रसङ्घस्य विश्वासः अस्ति ।
संयुक्तराष्ट्रसङ्घस्य अन्यस्रोतानां च एकत्रितदत्तांशस्य विश्लेषणं कृत्वा प्यू शोधकेन्द्रेण भारतस्य जनसंख्यायाः विषये प्रमुखतथ्यानि, आगामिषु दशकेषु तस्य प्रक्षेपितपरिवर्तनानि च सूचीबद्धानि केन्द्रस्य अनुसारं भारतस्य जनसंख्या १९५० तः एककोटिजनसंख्या अधिका वर्धिता अस्ति ।
शोधकेन्द्रेण संयुक्तराष्ट्रसङ्घस्य अन्यस्रोतानां च आँकडानां विश्लेषणं कृत्वा भारतस्य जनसंख्यायाः, आगामिषु दशकेषु तस्य प्रक्षेपितपरिवर्तनानां च विषये प्रमुखतथ्यानि बहिः आनयत्। प्रतिवेदनानुसारं भारतस्य जनसंख्यायाः ४० प्रतिशताधिकाः २५ वर्षाणाम् अधः जनाः सन्ति ।
ऑनलाइन इण्डिया इत्यस्य अनुसारं विश्वस्य अन्ययोः जनसङ्ख्यायुक्तयोः देशयोः चीन-अमेरिका-देशयोः जनसंख्या द्रुतगत्या वृद्धा भवति । भारते प्रजननस्य दरः चीन-अमेरिका-देशयोः अपेक्षया अधिकः अस्ति, परन्तु अन्तिमेषु दशकेषु अस्य दरस्य तीव्रगत्या न्यूनता अभवत् । परन्तु भारते प्रजननस्य दरं राज्येन समुदायेन च बहुधा भिन्नं भवति ।
नगरक्षेत्रेषु ग्राम्यमहिलानां तुलने नगरीयभारतीयमहिलाः १.५ वर्षाणाम् अनन्तरं प्रथमं बालकं प्रसवन्ति इति अवलोकितम् । भारते बालकानां बालिकानां च अनुपातः कृत्रिमरूपेण विस्तृतः पतति इति प्रतिवेदने उक्तम् । भारते विगतदशकत्रयेषु शिशुमृत्युदरः ७० प्रतिशतं न्यूनीकृतः अस्ति । परन्तु प्रादेशिक-अन्तर्राष्ट्रीय मानकेन अद्यापि उच्चम् अस्ति ।