
नवदेहली। काङ्ग्रेसअध्यक्षः मल्लिकार्जुन-खर्गे पत्रकारसम्मेलनं कृत्वा केन्द्रसर्वकारस्य विरुद्धं बहवः आरोपाः कृतवन्तः। मल्लिकार्जुन खर्गे इत्यनेन उक्तं यत् अदानीविषये संसदे उत्थापितायाः संयुक्तसंसदीयसमित्याः आग्रहः अभिलेखेभ्यः मेटा। काङ्ग्रेसनेता मल्लिकार्जुनखर्गे इत्यनेन उक्तं यत् प्रधानमन्त्रिणा विपक्षेण उत्थापितानां विषयाणां मुख्यविषयान् सम्बोधनं विना उभयसदनेषु भाषणं कृतम्। सर्वकारः अभिमानी अस्ति, बेरोजगारी, मूल्यवृद्धिः, अदानीविवादः च इति विषये प्रश्नानाम् उत्तरं दातुम् न इच्छति।
“किमपि असंसदीयम् नासीत्, तथापि अभिलेखात् अपाकृतम्”
काङ्ग्रेस-अध्यक्षः मल्लिकार्जुन-खर्गे इत्यनेन उक्तं यत् स्वातन्त्र्यस्य ७५ वर्षेषु अमृतकालः न अपितु मित्रकालः एव अस्ति । सः अवदत् यत् संसदकाले विपक्षेण उत्थापितानां सर्वेषां विषयेषु ध्यानं न दत्त्वा प्रधानमन्त्री मोदी निर्वाचनभाषणं कृतवान्। खर्गे इत्यनेन उक्तं यत् अदानीविषये वयं जाँचम् इच्छामः, संसदे संयुक्तसंसदीयसमितेः (जेपीसी) आग्रहः अपराधः अस्ति वा? किमर्थं अभिलेखात् निष्कासितम् ? मल्लिकार्जुन खर्गे इत्यनेन संसदस्य अभिलेखात् निष्कासितानां बहूनां वस्तूनाम् उल्लेखं कृत्वा एषः प्रश्नः उत्थापितः यत् अभिलेखेभ्यः हृतानि वस्तूनि किं असंसदीयम् आसीत्? उत्तरं भवतु।
संसदे भाषणस्य समये काव्यपाठं कुर्वन् केन्द्रसर्वकारे आक्रमणं कृतवान् काङ्ग्रेस-अध्यक्षः मल्लिकार्जुनखर्गे इदानीं स्वस्य काव्यस्य एकः भागः अपि अभिलेखात् निर्मूलितः इति उक्तवान्। सः अवदत् यत् सदनस्य काव्यपरम्परा पूर्वप्रधानमन्त्री अटलबिहारीवाजपेयीसमयात् एव प्रचलति, तस्य समस्या का आसीत्? किमर्थं अभिलेखात् निष्कासितम् ? एतत् वाक्स्वतन्त्रतायाः उल्लङ्घनम् अस्ति ।
पत्रकारसम्मेलने बहवः प्रश्नाः उत्थापयन् काङ्ग्रेस-अध्यक्षः केन्द्रसर्वकारात् उत्तराणि याचितवान् । सः पृष्टवान् यत् अदानीविषये संयुक्तसंसदीयसमित्या (जेपीसी) अन्वेषणं न कर्तव्यम् वा इति। किं एलआईसी इत्यस्य डुबन्तं धनं प्रश्नं न कर्तव्यम्? एसबीआय-द्वारा अदानी-इत्यस्मै दत्तस्य ८२ सहस्र-कोटि रूप्यकाणां विषये प्रश्नः न पृष्टव्यः वा ? सार्वजनिकधनस्य प्रश्नं करणं दोषपूर्णं वा ? अदानी-कम्पनीषु यत् धनं आगच्छति तत् कुतः आगच्छति ? काङ्ग्रेसस्य अध्यक्षः मल्लिकार्जुनखर्गे इत्यनेन केन्द्रसर्वकारस्य घेरणं कृत्वा अधिकाः बहवः प्रश्नाः उत्थापिताः।