
पटना। राष्ट्रीयस्वयंसेवकसंघस्य प्रमुखः मोहनभागवतः अवदत् यत् भारतं ‘विश्वगुरु’ इति करणाय देशस्य सर्वेषां जनानां सामूहिकरूपेण कार्यं कर्तव्यं भविष्यति। भागलपुरस्य कुप्पाघाटे संतमहर्षि मेन्ही आश्रमे नवनिर्मितस्य सतगुरुनिवासस्य उद्घाटनानन्तरं सभां सम्बोधयन् भागवतः अवदत् यत् जनाः दम्भं परिहरन्तु, भौतिकवादात् दूरं भवन्तु।
प्रथमं सन्तानाम् उपदेशं स्वजीवने कार्यान्वितं कुर्वन्तु
सः अवदत्, “सन्तानाम् प्राचीनाः शिक्षाः प्रथमं गृहे एव अनुसृत्य ततः बहिः प्रचारः करणीयः । अस्माकं सन्तानाम् उपदेशाः प्रथमं अस्माकं दैनन्दिनजीवने कार्यान्विताः भवेयुः… एतत् प्राथमिकता भवितुमर्हति।भारतं ‘विश्वगुरुः’ भवतु इति वयं सर्वे सन्तः ऋषिभिः सह सामूहिकरूपेण कार्यं कर्तुं प्रवृत्ताः भवेम।” इति। अस्मिन् अवसरे परमहंस संतमत हरिनंदनबाबा, पटना महावीरमंदिर: न्यासीअध्यक्ष किशोरकुणाल: च आश्रमस्य पंकज दास अपि उपस्थिताः आसन्।
सः जनान् सर्वदा सत्यं वक्तुं उपदेशं दत्तवान् । सरसंघचालक मोहन भागवत उक्तवान यत् आत्मा शाश्वत, अमरः। आत्मा एव चक्षुषा सर्वं पश्यति । इति परमं सत्यम् । यदि भवान् स्वस्य भौतिकजीवनं सुखदं कर्तुम् इच्छति तर्हि सत्ये दृढः तिष्ठतु । सत्यं यत् मनुष्यस्य अस्तित्वं धारयति। एषः गुणः अस्माकं सर्वेषु निगूढः अस्ति। जीवनं केवलं स्वस्य प्रेरणाद्वारा एव सार्थकं भविष्यति। न केवलं अस्माकं स्वजीवनं अपितु परजीवनमपि सार्थकं भविष्यति। तदा एव वयं भारतीयाः अक्षुण्णाः स्थातुं शक्नुमः। पश्चात् भागवतः भागलपुर-बङ्का-मण्डलेभ्यः आरएसएस-कार्यकर्तृभिः सह सभाम् अकरोत् ।
उल्लेखनीयम् यत् शुक्रवासरे प्रातःकाले राजधानीरेलयानेन नौगाचिया स्टेशनम् आगतवान्। ततः महर्षि मेहि आश्रमः ततः आनन्दमधननीयः सरस्वती शिशुमन्दिरम् आगत्य प्रार्थनासभायां भागं गृहीतवान् । राष्ट्रीय स्वयंसेवक सेवक के कार्यकर्ताओं से संवाद किया। ततः सायं ४ वादने नौगाचिया-स्थानकं प्राप्य राजधानी-रेलयानेन प्रस्थितवान् । अस्मिन् काले मण्डलप्रशासनेन विस्तृताः सुरक्षाव्यवस्थाः कृताः आसन् । अस्मात् पूर्वम् सरसंघचालक: महर्षि मेहि आश्रमे प्रकाशितपुस्तक: “महर्षि मेहि एक विचार एक व्यक्तित्व” उद्घाटने च आश्रमे रोपाः अपि रोपिताः आसन् ।