
नवदेहली। कोविड्-१९-कारणात् देशस्य अर्थव्यवस्थायां यत् क्षतिः भवति तत् सर्वकारस्य अमृतकल-दृष्ट्या भारतस्य ४०,००० डॉलर-अर्थव्यवस्थायाः मार्गे आगन्तुं शक्नोति। एषा आशङ्का उद्योगसंस्थायाः एफआईसीसीआई (FICCI) इत्यनेन अर्थव्यवस्थायाः क्षतिं जनयन्तः तस्करी-नकली-वस्तूनाम् (Cascade) विरुद्ध-समित्याः प्रतिवेदने व्यक्ता अस्ति प्रतिवेदनानुसारं व्यापारविरुद्धस्य सशक्तस्य अन्तर्राष्ट्रीय-अभियानस्य आवश्यकता वर्तते ।
एफआईसीसीआई इत्यनेन गतवर्षस्य फरवरी-मासस्य ११ दिनाङ्कं तस्करी-विरोधी-दिवसरूपेण आचरितं तथा च विश्वे तस्करी-विषयं प्रकाशयितुं संयुक्तराष्ट्र-सङ्घेन सह कार्यं कर्तुं सर्वकारेण आग्रहः कृतः, अयं दिवसः अन्तर्राष्ट्रीय-व्यापार-विरोधी दिवसः इति घोषयितुं च आग्रहः कृतः यत् इति।
प्रतिवेदनानुसारं मद्यपानस्य, मोबाईलफोनस्य, दैनिकप्रयोगस्य गृहस्थव्यक्तिगतवस्तूनाम्, पैकेज्ड् खाद्यानां, तम्बाकूजन्यपदार्थानाम् अवैधव्यापारेण भारतसर्वकारस्य १६३ प्रतिशतं हानिः अभवत्, २०१९-२० मध्ये ५८,५२१ कोटिरूप्यकाणि अभवत् करचोरीकारणात् सर्वाधिकं २२७ प्रतिशतं हानिवृद्धिः मद्यस्य, तम्बाकूपदार्थानां च अवैधव्यापारस्य कारणेन अभवत् ।