
डॉ. नरेन्द्रराणा सिरमौर: । दक्षिण अफ्रिकादेशस्य राष्ट्रपतिः सिरिल रामाफोसा इत्यनेन देशस्य विद्युत्-अभावस्य विषये राष्ट्रीय- आपातकालस्य घोषणा कृता, यतः एतेन अर्थव्यवस्थायाः सामाजिकव्यवस्थाया: च अस्तित्वं सम्यक् न वर्तते। संसदि राष्ट्राय वार्षिकभाषणे रामाफोसामहोदयः अवदत् यत् वयं गम्भीरं ऊर्जासंकटं जीवेमः। ऊर्जासंकटः समाजस्य प्रत्येकं भागं अधिकाधिकं प्रभावितं कृतवान् अस्ति। कृषकाणां, लघुव्यापाराणाम्, अस्माकं जलसंरचनायाः, अस्माकं परिवहनजालस्य च उपरि लम्बमानं संकटस्य मेघम् उत्थापयितुम् अस्माभिः कार्यं कर्तव्यम्।
राज्यविद्युत्कम्पनी एस्कोम् अद्यपर्यन्तं सर्वाधिकं दुर्गतिम् अनुभवति, येन गृहाणि अन्धकारे भवन्ति, निर्माणकार्यं बाधितं भवति, सर्वविधव्यापाराणां क्षतिः च भवति। विद्युत्संकटेन अफ्रीकादेशस्य औद्योगिकतमस्य राष्ट्रस्य आर्थिकवृद्धिः अस्मिन् वर्षे केवलं ०.३ प्रतिशतं यावत् मन्दं भविष्यति इति अपेक्षा अस्ति। राष्ट्रीय आपत्कालस्य घोषणया सर्वकाराय संकटस्य निवारणाय अतिरिक्ताः अधिकाराः प्राप्यन्ते, यत्र नौकरशाहीप्रक्रियाविलम्बस्य न्यूनीकरणं, न्यूननिरीक्षणेन आपत्कालीनक्रयणप्रक्रियाणां अनुमतिः च अस्ति।
राष्ट्रपति: रामाफोसा अवदत् यत् सः संकटस्य विषये ध्यानं दातुं राष्ट्रपतिकार्यालयस्य अन्तर्गतं विद्युत्मन्त्री नियुक्तं करिष्यति। सः दक्षिण अफ्रीकादेशस्य आंशिकरूपेण दातृवित्तपोषितं स्वच्छोर्जायाः संक्रमणं निरन्तरं कर्तुं अपि प्रतिज्ञां कृतवान्, आगामिषु अर्धदशके १.५ खरब डॉलर (८४.५२ अरब डॉलर) इत्यस्य योजनाबद्धनिवेशः अपि भविष्यति। सः अवदत् यत् राजकोषीयबाधासु अत्यन्तं दुर्बलानां कृते लक्षितमूलभूत- आयसमर्थनस्य तन्त्रस्य विकासाय सर्वकारः कार्यं कुर्वन् अस्ति।