
वॉशिंगटनम् । अमेरिकादेशेन चीनदेशस्य षट् कम्पनयः निर्यातकालासूचौ स्थापिताः। चीनदेशस्य गुप्तचरगुब्बारे प्रकरणस्य अनन्तरं अमेरिकादेशः एतत् पदं स्वीकृतवती अस्ति। अमेरिकी वाणिज्यविभागेन एतां सूचना दत्ता अस्ति। अमेरिकादेशेन ये कम्पनयः कालासूचीकृताः तेषां चीनदेशस्य जनमुक्तिसेनायाः सह सम्बन्धः इति कथ्यते । अमेरिका कथयति यत् चीनसेना उच्चोच्चतायाः बेलुनानां उपयोगेन गुप्तचरकार्यं कुर्वती अस्ति।
ब्लैकलिस्ट् कृतासु कम्पनीषु बीजिंग नान्जियाङ्ग एयरोस्पेस टेक्नोलॉजी कम्पनी, चीन इलेक्ट्रॉनिक्स टेक्नोलॉजी ग्रुप् निगम ४८ तमे शोध संस्थानम्, डोङ्गगुआन् लिङ्गकोन् रिमोट सेन्सिंग टेक्नोलॉजी कम्पनी, ईगल्स म्यान् विमानन विज्ञानं तथा प्रौद्योगिकी समूह कम्पनी, गुआंगझौ तियान है जियांग विमानन प्रौद्योगिकी कम्पनी च शांगझी ईगल्स मैन एविएशन साइंस एंड टेक्नोलॉजी सन्ति।
उल्लेखनीयम् यत् पूर्वं चीनदेशस्य गुप्तचरबेलुनः उड्डयनकाले अमेरिकनवायुक्षेत्रे प्रविष्टः आसीत् । अयं गुब्बारः अमेरिकादेशस्य मोण्टाना-नगरे दृष्टः, तदनन्तरं लक्ष्यं कृत्वा दक्षिणकैरोलिना-देशस्य तटतः पातितम् । अस्य गुब्बारस्य उपयोगः गुप्तचरसङ्ग्रहार्थं क्रियते इति अमेरिकादेशः दावान् अकरोत् । तदनन्तरं अमेरिकादेशः अपि स्वस्य विदेशमन्त्री चीनदेशस्य भ्रमणं रद्दं कृतवान् आसीत् । यद्यपि चीनदेशः वदति यत् एषः मौसमनिरीक्षणबेलुनः आसीत् तथापि अमेरिकादेशः अस्य विषयस्य अतिशयोक्तिं करोति।
अमेरिकीराष्ट्रपतिः जो बाइडेन् इत्यनेन उक्तं यत् एषः विषयः चीन-अमेरिका-योः सम्बन्धं न दूषयिष्यति किन्तु एतत् अमेरिकी-सार्वभौमत्वस्य उल्लङ्घनम् अस्ति तथा च अमेरिका स्वस्य राष्ट्रियसुरक्षायाः कृते तस्य विरुद्धं कठोरकार्याणि करिष्यति इति। अमेरिकादेशेन लक्षितस्य गुब्बारस्य चीनसैन्येन सह प्रत्यक्षः सम्बन्धः अस्ति इति अमेरिकादेशेन दावितं। एतेन सह अमेरिकादेशेन अपि उक्तं यत् गुब्बारेण गुप्तचर्यायाः उपयोगः क्रियमाणः आसीत्, चीनदेशः च अनेकेषु देशेषु एतादृशं गुप्तचर्याम् अकरोत् ।