
छत्तीसगढतः प्राप्तस्य महतीवार्तानुसारम् अत्र कङ्केरमण्डले पुलिस-नक्सल-जनयोः मध्ये मुठभेड़ः प्राप्तः अस्ति। अस्मिन् विषये कङ्केरस्य एसपी शलभसिन्हा इत्यनेन उक्तं यत्, गुप्तचरसूचनायाः आधारेण पुलिसकर्मचारिणः नक्सलीनां ग्रहणार्थं अभियानं प्रारब्धवन्तः, तदनन्तरं उभयतः गोलीकाण्डं जातम्। सम्प्रति तत्रैव सैनिकाः प्रेष्यन्ते ।
तस्मिन् एव काले सूचना अपि आगच्छति यत् अस्मिन् सङ्घर्षे बहवः नक्सलीजनाः गोलिकापातं कृतवन्तः। अत्र सुरक्षाबलानाम् अभिभूतं दृष्ट्वा नक्सलीजनाः सघनवने लाभं गृहीत्वा पुनः अन्तः धावितवन्तः । अस्मिन् सङ्घर्षे ४-५ नक्सलीजनाः घातिताः इति पुलिसदलम् अपि दावान् कुर्वन् अस्ति । तथापि जवनदलम् अद्यापि वने स्थितम् अस्ति । सम्प्रति नक्सलीजनाः पलायिताः इति कथ्यन्ते ।
सूचनाः- २८ जनवरी दिनाङ्के अपि कङ्कर-मण्डलस्य मुख्यालयात् केवलं २० किलोमीटर् दूरे अमाबेडा-क्षेत्रस्य उसेली-वनेषु पुलिस-नक्सल-जनानाम् मध्ये प्रचण्डः मुठभेड़ः अभवत् ततः अर्धघण्टापर्यन्तं यावत् चलितस्य अस्य सङ्घर्षस्य अनन्तरं नक्सलीजनाः वनस्य आच्छादनेन पुनः पलायिताः । तस्मिन् एव काले पुलिसैः अपि तत्रैव नक्सलीसामग्रीणां बृहत् परिमाणं प्राप्तम् आसीत् ।